________________
आ०० दर्शनाचार
इतश्च-पाटलीपुत्रे दाहडनृपो भूदेवभक्तः सर्वदर्शनिभ्यः प्रसह्य भूदेवप्रणाममकारयत्, जैनानां हृदं, तथोक्तेस्तैरशुभस्य कालहरणमिति सप्तदिनी याचिता, तदा श्रीआर्यखपुटशिष्यः श्रीमहेन्द्रोपाध्याय आसनग्रामागत आकार्य तैर्विज्ञप्तो रक्तश्चेतकम्बे गृहीत्वा सर्वयतियुतो नृपसमे प्राप्तो नृपमुभयपार्थनिविष्टवित्रं प्रोचे-कस्मिन् पाचँ धिग्जातीन् नमामः ?, राज्ञोक्तम्-सर्वेऽपि वन्द्याः, ततस्तेन रक्तकम्बया भ्रमितया विशिरांसि दशशिर शिरांसीव भूमो लुण्ठन्ति दिव्यशच्या दर्शयामासिरे, ततो हाहारवे विस्तृतेऽत्यन्त विषण्णःक्ष्मापस्तत्पदोलना, तेनोत्तम्-यद्यते प्रवजन्ति तदैव जीवन्ति, नृपादिभिस्तथा प्रतिपन्ने श्वेतकम्बावाहनेन सर्वे सज्जीकृताः बाजिताश्च, राजादयोऽपि जैनधर्म प्रपेदिरे, ततस्ते श्रीमहेन्द्र स्वपदे न्यस्य दिवं ययुरित्यार्यखपुटमबन्धः॥
अथ श्रीजीवदेवसूरिमबन्धः-वायटमहास्थाने श्रेष्ठिधर्मदेवस्याद्यः सुतो महीधरो देशान्तरभ्रमी दिकपटैर्दीक्षितः मूरिपदे न्यस्तः परकायप्रवेशादिविद्याश्च दत्ताः,द्वितीयमुतो महीपालो भ्रातृवियोगादात्तदीक्षःश्वेताम्बराचार्यों जज्ञे,द्वयोर्मिलने मात्रा भ्रात्राचाहाराशुद्धयायुक्त्या बोधितो दिगम्बराचार्यः श्वेताम्बरो जज्ञे,सूरित्वे जीवदेवेति नामा,स यतिपश्चशतीपरिवारो व्याख्याक्षणागतस्वजिढापर्यकबन्धिवाचकजिहास्तम्भकसाध्वीशिरचूर्णक्षेपवशोकारकदुष्टयोगिनमासनस्तम्भनादिनान्यग्रहीत,तत्रैव मल्लः श्रेष्ठी सूर्यपर्वणि कृतधर्मार्थलक्षद्रव्यसङ्कल्पोऽग्निकुण्डे यज्ञं कारयन् उपरि वृक्षात् धुमाकुलं महासर्प विषैः पर्यस्याग्निकुण्डे क्षिप्तं दृष्ट्वा हाहाकारं कुर्वैस्तैरुक्तः-अत्र मृताः स्वर्यान्ति,तथापि तेन प्रायश्चिते प्रार्थिते सौवर्ण द्विगुणमहिं कृत्वा देहीति विप्रेरुक्तं, तेन तथाकृते अभिमन्व्य विभजनार्थ तस्य छेदे भृशं खिन्नो यागं क्सिसर्ज, धर्मार्थी साधुद्वयं भिक्षाग्रहणे यतमानं
जीवदेवमूरि मा
॥५२॥ दृष्ट्वा साधुक्त्या श्रीजीवदेवमूरिपाच गतः, तैर्बोधितः श्राद्धो जज्ञे, सङ्कल्पितद्रव्यलक्षार्द्ध पार व्ययितं विप्रादौ अर्द्ध यूयं I
Jain Education intemVAI
For Private & Personal Use Only
Nilainetbrary.org