________________
आ० प्र० तन्मानने च प्रकटमेव मिथ्यात्वं, यतो जिनशासने कालादयो जगद्विवर्तकारणतया प्रत्येक नाङ्गीक्रियन्ते, किन्तु तपआचारे.
पश्चापि समुदिता एव, यदुवाच परपरिकल्पितकुमतकौशिककुलमूकीकरणनिपुणवचनगणकिरणप्रसरः श्रीसिद्धसेन॥९२ ॥
2 दिवाकर:-"कालो १ सहाव २ निभई ३ पुवकयं ४ पुरिस ५ कारणेगंता । मिच्छत्तं ते चेव उ समासो हुंति
सम्मत्तं ॥१॥" अतो नियतानियतैव भवस्थितिरभ्युपगन्तव्या, न चैवं दुर्द्धरविरोधग्रन्थसिंधुरावरोधः, यतो यथैकरिमन्नेव वस्तुनि उत्पादव्ययध्रौव्याणि श्रीण्यप्यविरोधेन वर्तन्ते तथैकस्या अपि भवस्थितेनियतत्वमनियतत्वं च कथ. श्चिदस्त्येव, इदमत्र रहस्यम्-पुण्याद्युपक्रमकरणेन जीवो यदर्वागपि मोक्षमधिरोहति श्रीजिनाज्ञालोपादिमहापापेन चाधि. कमपि संसारं भ्रमति तदपेक्षया भवस्थितिरनियता, न चैतदनागमिक, श्रूयते हि श्रीमहानिशीथादौ सावद्याचार्यादीनामेकभवावशेषीकृतभवस्थितीनामप्युत्सुत्रभाषणादिनाऽधिकभवस्थितिकरणादि, यच्च प्रतिनियत एव समये कश्चिन्मोक्ष- kal गमनयोग्यं पुण्यं कर्तुं शक्नोति नान्यदा तदपेक्षया तु नियतेति, यत्तु केवलज्ञानी पृष्टः सन्नियतां भवस्थिति भाषते तेन च न व्यभिचारसञ्चारः स्फोरणीयः, यतः केवलज्ञानी केवलज्ञानमाहात्म्यादयमेवं पुण्याद्युपक्रम करिष्यति अयं तु नेत्यादि जीवोपक्रमादिस्वरूपं ज्ञात्वैव भाषते, नान्यथेति । किंच-भवस्थितेरेकान्तनियतत्वे स्वीक्रियमाणे जीवानां तत्तदुष्कर- तान धर्मकृत्यकरणस्य प्राणातिपातादिपापव्यापारपरिहरणस्य च वैफल्यमेव प्रसज्येत,न चैतत् दृष्टमिष्टं वा, ततः सिद्धं भव्यानां यतत्वं भवभवस्थितेनियतानियतत्वं, तत्सिद्धौ च सिद्धमेव सर्वत्र धर्मानुष्ठानेषु स्वशक्त्यनिगृहनरूपस्य वीर्याचारस्य साफल्यम्, स्थितेः. उक्तं चागमे-"तित्थयरो चउनाणी सुरमहिओ सिज्झियव्ययधुवम्मि । अणिगृहिअबलविरिओ सव्वत्थामेण उज्जमई ॥१॥"
Jain Education intel
For Private & Personal use only
www.jainelibrary.org