________________
आ०प्र० तपआचारे
कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलिआए अट्ठावीसं भवे कवला ॥१॥ कवलस्स य परिमाणं कुक्कुडि॥८४॥
अंडगपमाणमित्रं तु । वा अविगिअवयणो वयणमि छुभिज्ज वीसन्तो॥१॥सा चाल्पाहारादिभेदतः पञ्चधा, यदाहु:-"अप्पा हार अबड्डा दुभाग पत्ता तहेव किंचूणा । अदुवालससोलस चउवीस तहेक्कतीसा य ॥१॥ अयमत्र भावार्थ:-अल्पाहारो नोदरिका नाम एककवलादारभ्य यावदष्टौ कवला:, अत्र चैककवलमाना जघन्या, अष्टकवलमानोत्कृष्टा, धादिकवलमाना । तु मध्यमा १, एवं नवभ्यः कवलेभ्य आरभ्य यावत् द्वादश कवलास्तावदपाद्धौंनोदरिका २ त्रयोदशभ्य आरभ्य यावत्षोरश तावत् द्विभागोनोदरिका ३ सप्तदशभ्य आरभ्य यावच्चतुर्विंशतिस्तावत् प्राप्तोनोदरिका ४ पंचविंशतेरारभ्य यावदेकत्रिशकवलाः ताकिश्चिदूनोदरिका ५, जघन्यादिभेदत्रयं सर्वत्र पूर्ववद्भावनीयम्, अनेनानुसारैण पानविषयोनोदरिकाऽपि भाव्या, तथा स्त्रीणामप्येवं पुरुषानुसारेण द्रष्टव्या। भावत ऊनोदरिका क्रोधादित्यागः, यदुक्तम्-" कोहाईणमणुदिणं l चाओ जिणक्यणभावणाओ उ। भाषणोणोदरिआ पन्नत्ता वीअरागेहिं ॥१॥" उनोदरिका च प्रत्यहं तपोरूपत्वात परैविशिष्याज्ञायमानत्वाच्च बहुफला, उपवासादितपो हि यथा परीयते न तथोनोदरिकेति, औनोदर्ये च नीरोगत्वादयो गुणाः, यत:-" हिआहारा मिआहारा, अप्पाहारा य जे नरा । न ते विजा तिगिच्छति, अप्पाणं ते चिगिच्छगा ॥१॥" साधुमाश्रित्य मिताहारत्वं पिण्डनियुक्तावेवमुक्तम्-" अद्धमसणस्स सबंजणस्स कुज्जा दवस्स दो भागे । वाउपविभार
णट्ठा छब्भागं ऊणगं कुज्जा ॥१॥" इह किल पड्भागीकृतस्योदरस्याई-भागत्रयरूपम् अशनस्य सव्यञ्जनस्य-क्रशा- नोदरिA कादिसहितस्याधारं कुर्यात, तथा तस्य द्वौ भागौ पानीयस्य, पष्ठं तु भागं वायुप्रतिचरणार्थमूनं कुर्यात् । “सीयो कास्वरूपं ॥
उसिणो साहारणो अ कालो तिहा मुणेअव्यो । साहारणमि काले तत्थाहारे इमा मत्ता॥१॥” इमा-अनन्तरोक्ता मात्रा- ॥ ८४ ॥
Jain Education Intel
For Private & Personal Use Only
anebryong