________________
आ०प्र०
सथया-नृपादेशादेकेन माझमन्येन प्रथमा कन्या प्रश्रयामाहेशानाचार-N
"ज्ञानवती चैतन्यं विना विना राज्यमातपत्राढचा । विद्यां विना द्विरूपा क्षणाददृश्या च दृश्या च ॥११॥
निम्नाप्यनिम्नसुषमा भीरुरपि त्रिजगतीजनाधारः। अन्तर्मलिना मलिनासक्तिरपि ख्यातनैर्मल्या ॥९२॥ कन्याङ्कितपुरुषवतीक्षणेक्षणे रोषतोष दोषवती । अतिचपलाऽपि सती यातां वद विदुरेऽचिरेणापि॥९॥त्रिभिर्विशेषकम् ।" सया तु रयादेवोक्त-कृतविष्टपनिविष्टशिष्टानिष्टहर्षवृष्टिदृष्टिरियं, एवं द्वितीयेन प्रज्ञादिगुणैरद्वितीया द्वितीयाऽप्यूचे-"चक्रधरोऽपि न चक्री भूरिघटीघट्टितोऽपि न तु दिवसः। नित्यभ्रमोऽपि न खगो वऋविहीनोऽपि पटुरटनः ॥ ९४॥
सस्यसमृद्धिविधाता कर्षकहर्षप्रकर्षदाता च । पातालाजलकर्षी जलवर्षी चापि न तु जलदः॥९५॥
नैकेन न च द्वाभ्यामपि तु त्रिभिरेव कार्यकृत् सततम् । मालाभृदपि न माली नीचोऽप्युच्चश्च ननु कोऽसौ ?॥९६॥ त्रिभिर्विशेषक" । तया झटित्युक्तमरघट्ट इति, पुनः सपतिभाभ्यामुभे अभाषिषाताम्
"विनयगुणेन विनेयः सर्वत्रातिशयितां श्रयति नियताम् । अत्र तु जनेऽविनेऽयो विनयविहीनोऽपि चित्रमहो ॥९॥
सर्वत्रास्खलितनयैस्तनयैरतिशायिता नृणां विदिता । अत्र तु गलितनयाभिस्तनयाभिरपीयमद्भुतकृत् ॥ ९८ ॥ क्रमात्ताभ्यामभाणि-अयः-शुभं कर्म ताभिः-लक्ष्मीभिः । एवं पुनर्विषमं प्रश्नद्वयं, यथा
"विनाऽऽकृति विधुः साधुर्वश्चितोऽखण्डमध्ययुरु । यद्रूपं प्राप्नुयात्तत्त्वं, नित्यं प्राप्नुहि किं नु तत् ? ॥ ९९ ॥ कमला विमलाऽनयाश्रिता, ननु सांमत्यमतिस्मयं गता।अमितेति सुगुप्तनामकं, जैना अभ्युपर्यति नाम कम् ? ॥१०॥"
For Private & Personal Use Oray
Jain Education in
ainelibrary.org