________________
आ० प्र० झानाचार. ॥२८॥
कफफफफरकफरकफरहरुरुरुरहरु:
म्लेच्छराज्ये सम्पत्यपि सर्वकार्येषु फुरमाणश्यापेक्षादिव्यवस्था, तथा सति सुविमृश्यकारितादिगुणयोगात् , यद्वा तस्य श्रीरामस्येवैकान्तजनकवचनारापनकनिष्ठस्य विनीतविनयप्रष्टस्य महासाहसनिधेः किं नामेदमपक्दनीयं ? किन्तु निस्सपविस्मयसमुच्छूवसत्सर्वाङ्गोणरोमोद्गमनिमित्ततया महीयसामपि प्रशंसनीयं, परं पितुरेवायं श्मादः साक्षाद्विषादः यदमात्रप्रसादपात्रेऽपि सम्यगनवलोक्य लेखप्रेषणं, कोवा नृदेवस्य नवनवानेककार्यव्यग्रस्यैष दोषः ? किन्तु तस्या विमातुरेव दुर्मतेः पुरुषरत्नविनाशयित्र्यास्तादृक्कटप्रपञ्चरचयिन्याः, अथवा स्त्रीजातेः प्रकृतितुच्छतया रभसकारितया पापरतया विमातुश्च नित्यं प्रविष्टतया हृदयदुष्टतया निजतनुजसाम्राज्यमहालोभाब्धे१निरोधतया च किं नामैतम व्यं ?, तर्हि कस्येदं दास्यते दूषणम् ?, उच्यते, प्राकृतदुष्कृतदुर्पिल सितस्यैव, पित्रा प्राणेभ्योऽपि प्रियतमस्य पुत्रस्य वैदग्ध्यार्थमुपक्रान्तं परिणतं तु पुनराजन्मावधि गद्यस्याप्यान्ध्यार्थम्, अवादि च-"धारिउजइ इंतो जलनिहीवि कल्लोलभिष्णकुलसेलो । न हु अन्नजम्मनिम्मिअ, सुहासुहो दिवपरिणामो॥१॥ जंजेण कयं कम्म पुबभवे इहभवे व संतेण । तं तेण वेइअवं निमित्तमित्तो परो होइ ॥२॥" नृपतिस्तद्वयतिकरमवबुध्य धिग्मया कूटलेखकेनाकारस्य बिन्दुप्रदानप्रमादेन मुधा कियाननर्थस्तीवबाहिरिव वर्द्धयामाहे, यद्वा प्रमाद उन्माद इव जीवस्य के के नान) पुष्णाति ?, के के वा मनोरथं न मुष्णाति ?, तदवादि-" प्रमादः परमद्वेषी, प्रमादः परमं विषम् । प्रमादो मुक्तिपूर्दस्युः, प्रमादो नरकायनम् ॥१॥" धिग्मां मूढ़ राज्याईपुत्रस्यैवं विनाशहेतुं साक्षादपत्येषु धूमकेतुं, अतः परं तु व्यङ्गस्वेन प्राणपियोऽपि पुत्रः कथंकारं समग्रसमृद्धिसारं राज्यं यौवराज्यं वाऽहति ? इति सखेदं हृदन्तः पुनः पुनरनुतथ्य कुणाल कु-व्यानन्यून माराय समृद्धं ग्राम दरे, तद्वैमात्रेयाय पुनर जरनी, क्रमाकुणालस्य तं ग्रामं शुञानस्य पत्नी शरच्छीनाम्नी परेद्यवि पुत्ररत्नधे वि० १० सुलक्षणं विदूरभूरिख वैयरत्नं प्रामृत, ततो विमातुर्मनोरथं व्यर्थयामि स्वमातुश्च समर्थयामीति विमृश्य राज्यलिप्सया पाट- ॥२८॥
Jain Education N
ational
For Private & Personal use only
www.jainelibrary.org