SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मा०प्र० दशनाचार. ॥३१॥ रूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥१॥ हर्तुयति न गोचरं किमपि शं पुष्णाति सर्वात्मनाऽप्यर्थिभ्यः प्रतिपाद्यमानमनिशं वृद्धि परां गच्छति । कल्पान्तेष्वपि न याति निधनं विद्यारव्यमन्तर्धन, येषां तान् प्रति मानमुज्झत जनाः कस्तैः सह स्पद्धते ? ॥२॥ यद्वा-"दासेरोऽपि गृहस्वाम्यमुच्चैः काम्यमवाप्तवान् । गृहस्वाम्यपि दासेरत्यही प्राच्यशुभाशुमे ॥१॥"सच कोकाशोऽन्यदा-तं रूवं जत्थ गुणा त मित्तं जे निरंतर वसणे । सो अत्यो जो हत्थे ते विनाणं जहिं धम्मो ॥१॥ श्रीधर्मों दययैकधा द्विविधको ज्ञानक्रियाभ्यां विधा, 25 ज्ञानाद्यैश्च चतुर्विधो वितरणायैः पश्चधा तु व्रतैःषट्सप्ताष्टविधव भूजलमुखत्राणान्नयैर्मातृभिः, तत्वैः स्यानवधा तथा दशविधा |क्षान्त्यादिकैः सद्गणैः ॥२॥ सम्यक सम्यक्त्वमूलस्य, दाढर्य एव भवेत्पुनः। निःसीमशर्मफलदः, श्रीमद्धर्मसुरतुमः ॥३॥ | सम्यक्त्वं चात्र देवादितत्त्वश्रद्धानलक्षणम् । प्रपश्चयन्ति चतुराः, सप्तषष्टिगुणात्मकम् ॥४॥ यदार्षम्-'चउसद्दहग? ति. लिंगर दसविणय३ तिमुद्धि४ पंचगयदोसं५ । अपभावण६ दूसण लक्खण८ पंचविहसंजुत्तं ॥५॥ छबिहजयणागारं९ छब्भावणभाविअं च१० छट्ठाणं११ । इय सत्तसद्विलक्खणभेयविसुद्धं च सम्मतं ॥६॥" अनयोर्व्याख्या दर्शनसप्ततिकापकरणादवसेया । इत्यादिसाधृक्तमूक्तमयदेशनाप्रतिवुद्धमनाः प्रतिपन्नदृढसम्यक्त्वादिश्राद्धगुणः सद्गुरुवरिवस्यासजातजिनमतनैपुणः सुखेन समयं गमयामास मावासवमहाप्रसादपात्रतया । इतश्च-पुरुषार्थत्रयी त्रिवेणीसङ्गमपवित्रं पाटलिपुत्रं नाम नगरं 'लक्ष्मीवतां दुर्दमदुर्मदाग्निना, विविक्तता शैत्यमिव प्रण निःशंकि. श्यति । सत्योक्तिरेषाऽपि मृषा विनिर्ममे, यस्मिन्जनैर्लक्ष्मिविवेकशालिभिः ॥१॥ तत्र च चित्रकृनिजप्रचण्डप्रतापमात्रवित्रा कोकाशच. ॥३१॥ सिताशेषशत्रुर्जितशत्रुर्नाम नृपः 'यस्य दिग्विजयिनः पृतनान्तः, सर्वतः प्रतवन्ति रजांसि। लेभिरे मलिनतां त्वरिवक्रास्तद Jain Education Intern al For Private & Personal use only Splaw.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy