SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ २सौवर्णनाणकैः ३हाराहाराद्याभरणैश्च ४यूनानाय्य गुरून् जगौ-गृहणोतैतान् , गुरुराह-नैतदर्थ्यहं, पुनर्नृपः मोचे-मन्महीवआ० प्र० ज्ञानाचार. तिनो महासन्निवेशांश्चतुरो देशान् स्वैरमादत्स्व, तेनोक्तम्-इदमपि.नेच्छामि, तर्हि किमिच्छसीति नृपपृष्टः मूरिराचष्ट-राजन्! ॥२७॥ ॐकारपुरे रुद्रमासादादुच्चतरं चतुर जैनमासाद कारय, स्वयं च सपरिच्छदस्ता गत्वा प्रतिमास्थापनां प्रकृष्टप्रतिष्ठामहोत्सवं च निर्मापय, राज्ञापि पुण्यार्थिना तत्तथैव चक्रे, जिनमतमहोनत्याऽत्यन्तं सहस्तुतोष, क्रमात् सूरीन्द्रो दक्षिणस्यां प्रतिष्ठानपुरे प्राप्तः, स्वायुरन्तं ज्ञात्वाऽनशनादिविधिना स्वर्लोकमलचके। सड्वेन तद्गच्छस्य तं वृत्तान्त ज्ञापयितुं वाग्ग्मी भट्टश्चित्रकूटे प्रस्थापितः, तद्गच्छस्य पुरः पुनः पुनः श्लोकपूर्वा पठति स्म, यथा-'इदानी वादिखयोता, द्योतन्ते दक्षिणापये। तदा सिद्धसारस्वतया सिद्धश्रीनाम्न्या सिद्धसेन भगिन्या भगितम्-"नूनमस्तं गतो वादी, सिद्धसेनदिवाकरः ॥१॥" पश्चाद्भटेन सम्यगुक्तम्भ इति व्यञ्जनानामन्यथाकरणे श्रीसिद्धसेनप्रबन्धः॥ व्यञ्जनानां न्यूनत्वे ज्ञातं, यथा-राजगृहे नगरे समवस्तस्य भारतः श्रीवोरस्य वन्दनार्थ विबुधविद्याधरनरनिवहः श्रेणिK कनृपश्च सपुत्रः समाययौ, ततो भगवदन्तिके धर्म श्रुत्वा प्रतिनिधत्तायां पर्व दे कस्यचिद्विद्याधरस्य गगनगामिन्या विद्यायाः सम्बन्ध्येकमक्षरं विस्मरति स्म, विस्मो च तमिन्नसौ नभसि मुहुर्मुहुः किश्चिदुलत्यो पत्य निपतति, एवं च कुर्वन्तममुं विलाक्य श्रेणिकेन भगवान् पृष्टः-किमित्ययं खचरो विधुरितपक्षः पक्षीव नभसि किश्चिदुत्पत्योत्पत्य पुनः पुनर्निपततीति ?, भगवता च विद्याऽक्षरविस्मरणव्यतिकरस्तस्मै निवेदितः, त च निवेद्यमानं श्रुत्वाऽभयकुमारः खेचरमुपमृत्यैवमवादीत-भोः खेचर! यदि मां समानविद्यासिद्धिकं करोषि तदा वद्विद्याक्षरमुपलभ्य कथयाभि, प्रतिपनं च तथा तेन, अभयस्य चैकस्मादपि पदादनेकK पदाभ्यूहनशक्तिरस्ति, पदानुसारिप्रज्ञत्वादिति, शेषाक्षरानुसारेण तदक्षरमुपलभ्य खेचरस्य निवेदितं, सोऽपि सत्रात सम्पूर्ण प्रासादकारणं. ७ ॥ Jain Education Inte For Private & Personal use only a w .jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy