SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ न्द्रिया अपि न यथावस्थित वस्तुप्रतिपादनपरविप्रतारणादिधिया भाषन्ते, किन्तु कुपिता अपि परं हन्तुकामा अध्येवमेव इत्यP/ सत्यामृपैव तेषां भाषा,शिक्षादेरन्यत्र, शिक्षया तु शुकसारिकादयः संस्कारविशेषात्तथा काचिताक्षयोपशमविशेषाजातिस्म रणरूपां विशिष्टव्यवहारकौशलरूपां चोत्तरगुणलब्धिं प्रतीत्य सत्यादिकां चतुर्दापि भाषां भाषन्ते, आसु च साधुना द्वे एवं वाये-सत्या असत्यामृषा च, नवितरे, यदार्षम्-"चउण्हं खलु भासाणं, परिसंखाय पण्णवं । दुण्इं तु विणयं सिक्खे, दोन भासिज्ज सवसो ॥१॥ असच्चमोसं सर्च च, अगवजपकक । समुप्पेहमसंदिवं, गिरंभासिज पनवे ॥२॥"सत्यमपि परपीडाहेतुर्न वक्तव्यं, यत:-"न सत्यपि भाषेत, परपीडाकरं वचः। लोकेऽपि श्रूयते यस्मात्, कौशिको नरकं गतः ॥१॥” यत्र च सत्योक्तौ परपीडा स्यात्तत्र मौनेन स्थेयं, प्रकारान्तरेण वा प्रत्युत्तरणीयं, यच्च मुखे कटुकमपि परिणामहित कषायपरित्यागार्थमुपदेशादि तत्तु वक्तुं युक्तमेव, यत्परमार्षम्-"रूसउ वा परो मा वा, विसं वा परिअत्तउ । भासिवा हिआ भासा सपक्खगुणकारिआ॥१॥"तथा"यद्यपिन भवति धर्मः सर्वस्यैकान्ततो हितश्रवणात् वदतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो ६ भवति ॥२॥" एवं रागद्वेषमोहमत्सराहङ्कारकलहहास्याधुदीपकसि वचनं न वाच्य, यतः-विकहं विणोअभासं अंतरभासं 5 अवकभासं च । जं जस्स अणिट्ठमपुच्छिओ अ भासं न भासिज्जा ॥१॥" ' अवक' ति अवाक्यभाषां जकारमकारादिकाम, इति भाषासमितिः। पिण्डविशुद्धघायुक्तैर्द्विचत्वारिंशता भिक्षादौषैः पञ्चभिश्च प्रासैषणादोषैरदृषितं तत एष नवकोटिविशुदमत्रपानाद्याहारमौधिकौपग्रहिकरूपं द्विविधमुपधि वसतिं च यन्मुनिरादत्ते सा एषणासपितिः । यत्परमार्षम्-गवेसणाय गहणे, परिभोगेसणा य जा । आहारोबहिसिजाए, एए तित्रिवि सोहर ॥१॥ उम्गमुप्पायणं पहमे, बिइर सोहिज्ज एसणं । Sain Education Intel For Private & Personal use only A nw.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy