________________
आ०प्र०
घटित इत्र जलानलादिभिरभेद्यः, तदाकर्ण्य स सकर्णस्तस्य स्तम्भस्य गन्धं गृहीत्वा प्रत्यौषधरसस्तमाच्छोटयामास, विकास
च स पक्कबालुङ्कवत् , ततस्तन्मध्यादेक पुस्तकं छोटयित्वा वाचयन् प्रथमपत्रे प्रथमौल्यांद्वे महाविद्ये लभते स्म, एका सर्पपज्ञानाचार
विद्या द्वितीया चूर्णयोगे हेमविद्या, तत्र सर्पपविद्या सा ययोसने कार्य मान्त्रिकोऽभिमन्य यावतः सर्वमान् जलाशये क्षिपति ॥२३॥ 12 तावन्तोऽचनारा द्विचत्वारिंशदुपकरणसहिता निःसृत्य परवलं विजित्यादृश्यीभवन्ति । हेमविद्या तु येन तेनापि धातुना चूर्णयो.
गादक शेन जात्यहाटककोटीनिष्पादयति, इविद्याद्वयं सम्यग् गृहीत्वा यावदन वाचयति तावत्पत्र पुस्तकं च शासनदेवताsपजहे, पुस्तकगर्भः स्तम्भोऽपि काटसम्पुटवम्मिलितः, व्योनि च वागुलना-अयोग्योऽसीदृशानां पूर्वगतरहस्यानां, मा चापलं कृथाः, मा वृथा जीवितसंशयं धृथाः, ततः स भीतः स्थितः।
अथापूर्वपूर्वदेशावनीनूपुरं कर्मारपुरं स पिजहार, तत्र देवपालं नाम भूपाल सरसमुपादेश्यदेशनाभिराक्षिप्तं परमाहत चकार, अन्याः सीमालभूपालैः सम्भूय तद्राज्यजिवृक्षयाऽभ्यागत स्तिवेताः स क्षितिनेता गुरोस्तत्स्वरूप प्ररूपयाञ्चकार, अभिनाधर्मणोऽस्य स्वसकोशसैन्यस्य प्राप्तदैन्यस्य धर्मस्थैर्यार्थ सानिध्यं कृतं विलोक्यते एवेति विचार्य कार्यविदाचार्यः स्वर्णसिद्धियोगेनागण्यं हिरण्य विधाय सर्पपविद्यया च वैरिवित्रासमरि सूत्रयामास, ततः सोऽतिमुदितः मादयितस्तेषां सर्वस्त्रमादाय विजयढका वादयामास । अहह महत्सनिधेनिस्तुल्य फलं, ततः स मूरिष्वेकान्तभक्तस्तांस्तत्रैव बहुसमयं स्थापयामास, ते च प्रत्यहं नृपाग्रहादिना सुखासनासीना नानाविरुदवादिभिर्बन्दिभिः स्तूयमाना राजकुले ब्रजन्ति, एवं शनैः शनैः तेषां सपरिकरागां राजस काराहङ्कारादिना क्रियाशैथिल्यमजायत, यतः-" ताम्बूलं? देहसत्कार-२, स्त्रीकयेन्द्रियपोषणम्४ । नृपसेवा दिवा निद्रा, यतीनां पतनानि षट् ॥१॥ सुबइ गुरू निश्चितो सीसावि सुति तस्स अगुकमसो। ओसाइजइ
हरफमरमर
ज्ञानाचारे व्य० सि. ॥२३॥
Jain Education
a
l
For Private & Personal use only
a
ainelibrary.org