________________
तत्वार्थसत्रे गत्यानुपूर्वी४-पञ्चेन्द्रियजाति५-औदारिकादीनि पञ्चशरीराणि१०-औदारिकादि पारीरत्रयस्याऽङ्गोपाङ्गानि१३-घथमं संहननम् १४-प्रथमं संस्थानम् १५-चत्वारि मंशस्त-वर्ण-गन्ध-रस-रुपर्शानि१९-सादिदशकम्-तथाहि-त्रस-चादर पर्यायभत्येकशरीर-स्थिर-शुन-सुभग-मुस्वरा-ऽऽदेय-यशः कीर्तिनामानिर:-अगुरुलध्वाष्टकम् तथाहि-अगुरु लघुनामो-च्छासा-ऽऽतपोद्योत-प्रशस्तविहायोगतिएराघात-तीर्थकर-निर्माणनामचेत्यष्टौ । सर्वसङ्कलनया सप्तत्रिंशद्विधं नामकर्म भवति। ३७। सातावेदनीयादयः पञ्चेत्येवं मिलित्वा द्विचत्वारिंशद्विधाः पुण्यपकृत्यो भवन्तीति। गत्यानुपूर्वी (५) पंचेन्द्रियजाति (६-१०) औदारिक आदि पांच शरीर (११-१३) औदारिक आदि तीन शरीरों के अंगोपांग (१४) प्रथम संहनन-वर्षभनाराच संहनन (१५) प्रथम संस्थान-समचतुरस्र (१६) प्रशस्त वर्ण (१७) प्रशस्त गंध (१८) प्रशस्त रस (१९) प्रशस्तस्पर्श (२०. . २९) सदशक अर्थात् त्रस, बादर, पर्याप्त, प्रत्येक शरीर शुभ, सुभग,
सुस्वर, आदेय और यशः कीर्ति नाम कर्म (३०-३७) अगुरु लघु अष्टक में से सात अर्थात् अगुरुलघु नाम कर्म, उच्छ्वास नाम कर्म, आतपनाम कर्म, उद्योत नाम कर्म, प्रशस्तविहायोगति नाम कर्म, परा. घात नामकम, तीर्थकर नाम कर्म और निर्माण नाम कर्म । इस प्रकार सब को जोडने से नाम कर्म के सैंतीस भेद होते हैं । इन में साता. वेदनीय आदि पूर्वोकर पांच भेद सम्मिलित कर देने पर बयालीस भेद हो जाते हैं । यही वयालीस पुण्य प्रकृतियां हैं। (२) वसत्यानुपूवी (3) मनुष्यगति (४) भनुत्यानुनी (५) ५येन्द्रिय જાતિ (૬-૧૦) દારિક આદિ પાંચ શરીર (૧૧-૧૩) દારિક આદિ ત્રણ શરીરે.ના અંગે પાંગ (૧૪) પ્રથમ સંહનન વર્ષભનારાચ સંહનન (૧૫) પ્રથમ સંસ્થાન-સમચતુરસ્ત્ર (૧૬) પ્રશરત વર્ણ (૧૭) પ્રશસ્ત ગંધ (૧૮) પ્રશસ્ત २स (१८) प्रश२४ २५श' (२०-२८) उस दृश: अर्थात त्रस, मा२, पर्याप्त, प्रत्ये: शरी२, शुभ, सुख, सुर३२, Auथ मने यश: प्रीत्ति नाम (30૩૭) અગુરૂ લઘુ અષ્ટકમાથી સાત અર્થાત્ અગુરુલઘુનામ કર્મ, ઉચ્છવાસનામ કર્મ, આતપનામ કમ, ઉદ્યતનામ કર્મ, પ્રશસ્ત વિહાગતિનામકર્મ, પરાઘાતનામ કર્મ, તીર્થંકરનામ કર્મ અને નિર્માણન મ કર્મ આ રીતે બધાને સરવાળે કરવાથી નામકર્મને સાડત્રીસ ભેદ થાય છે. આમાંથી સાતવેદનીય આદિ પૂર્વોકત પાંચ ભેદ ઉમેરવાથી બેંતાલીસ ભેદ થઈ જાય છે આજ બેંતા ત્રીસ પુયપ્રકૃત્તિઓ છે.