________________
१२
लेश्या - कोश
"
श्लीलम् लेश्यानामनुभागबन्धहेतुतया स्थितिबंधहेतुत्वायोगात् । अन्यच्च -कम्मैनिष्यन्दः किं कर्म्मकल्क उत कर्म्मसार: ? न तावत्कर्म्मकल्कः तस्यासारतयोत्कृष्टानुभागबन्ध हेतुत्वानुपपत्तिप्रसक्तेः, कल्को हि असारो भवति, असारश्च कथमुत्कृष्टानुभागबन्धहेतुः ? अथ चोत्कृष्टानुभागबन्धहेतवोऽपि लेश्या भवन्ति, अथ कर्मसार इति पक्षस्तर्हि कस्य कर्म्मणः सार इति वाच्यम् ? यथायोगमष्टानामपीतिचेत् अष्टानामपि कर्म्मणां शास्त्रे विपाका वर्ण्यन्ते, न च कस्यापि कर्म्मणो लेश्यारूपो विपाक उपदर्शितः, ततः कथं कर्म्मसारपक्षमङ्गीकुर्महे ? तस्मात् पूर्वोक्त एव पक्षः श्रेया नित्यंगीकर्त्तव्यः । तस्य हरिभद्रसूरि प्रभृतिभिरपि तत्र तत्र प्रदेशे अंगीकृतत्वादिति ।
- पण० प १७ । प्रारम्भ में टीका (ख) उच्यते, लिप्यते - श्लिष्यते आत्मा कर्मणा सहानयेति लेश्या ।
- पण्ण० प १७ । प्रारम्भ में टीका
३ उमास्वाति या उमास्वामी :
'तत्वार्थाधिगम' में कोई परिभाषा नहीं दी गयी है । स्वोपग्यभाष्य | इसमें भी लेश्या की कोई परिभाषा नहीं है ।
४ पूज्यपादाचार्य :
(क) भावलेश्या कषायोदयरंजिता योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते । - सर्व ० अ २ । सू ६ ।
इसको अकलंक ने उद्धृत किया है।
* ५ अकलंक देव :
- राज० अ २ । सू ६ । पृ० १०६ । ला २४
(क) कषायोदयरंजिता योगप्रवृत्तिर्लेश्या ।
- राज० अ २ । सू ६ | पृ० १०६ | ला २१
(ख) द्रव्यलेश्या पुद्गलविपाकिकर्मोदयापादितेति सा नेह परिगृह्यत
आत्मनोभावप्रकरणात् ।
(ग) तस्यात्मपरिणामस्याऽशुद्धिप्रकर्षाप्रकर्षापेक्षया
क्रियते ।
Jain Education International
राज० अ २ । सू ६ । पृ० १०६ । ला २३ कृष्णादि शब्दोपचारः
- राज० अ २ । सू ६ । पृ० १०६ । ला २८
For Private & Personal Use Only
www.jainelibrary.org