Book Title: Leshya kosha Part 1
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan
View full book text
________________
लेश्या-कोश
... २६६ सहस्रारयोर्द्विवर्णानि कृष्णनीलहारिद्रवर्णाभावात् , आनतप्राणतारणच्युतकल्पेषु एक वर्णानि, शुक्लवर्णस्यैकस्य भावात्। ग्रैवेयकविमानानि अनुत्तरविमानानि च परम शुक्लानि । ___ सोहम्मीसाणेसु देवा केरिसया वण्णेणं पन्नत्ता ? गोयमा! कणगत्तयरत्ताभा वण्णेणं पण्णत्ता । सणंकुमारमाहिंदेसु णं पउमपम्हगोरा वण्णणं पण्णत्ता । बंभलोगेणं भंते ! गोयमा ! अल्लमधुगवण्णाभा वण्णेणं पण्णत्ता, एवं जाव गेवेज्जा, अणुत्तरोववाइया परमसुकिल्ला वण्णेणं पण्णत्ता ।
-जीवा । प्रति ३ । उ १ । सू २१५ । पृ० २३८ ___टीका-अधुना वर्णप्रतिपादनार्थमाह- 'सोहम्मी'त्यादि, सौधर्मेशानयोभदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि वर्णन प्रज्ञप्तानि ? भगवानाहगौतम ! कनकत्वग्युक्तानि, कनकत्वगिव रक्ता आभा. -छाया येषां तानि तथा वर्णेन प्रज्ञप्तानि, उत्तप्तकनकवर्णानीति भावः। एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोब्रह्मलोकेऽपि च पद्मपक्ष्मगौराणि, पद्मकेसरतुल्यावदातवर्णानीति भावः, ततः परं लान्तकादिषु यथोत्तरं शुक्लशुक्लतरशुक्लतमानि, अनुत्तरोपपातिनां परमशुक्लानि, उक्तञ्च
कणगत्तयरत्ताभा सुरवसभा दोसु होंति कप्पेसु । तिसु होंति पम्हगोरा तेण परं सुकिला देवा ।।
सोहम्मीसाणदेवाणं कइ लेस्साओ पम्नत्ताओ? गोयमा ! एगा तेऊलेस्सा पन्नत्ता। सर्णकुमारमाहिंदेसु एगा पम्हलेस्सा, एवं बंभलोगे वि पम्हा, सेसेसु एक्का सुक्कलेस्सा, अणुत्तरोववाश्याणं एका परमसुक्कलेस्सा ।
-जीवा० प्रति ३ । उ १ । सू २१५ । पृ० २३६
टीका-सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां कति लेश्याः प्रज्ञप्ताः ? भगवानाह--गौतम! एका तेजोलेश्या, इदं प्राचुर्यमङ्गीकृत्य प्रोच्यते । यावता पुनः कथंचित्तथाविधद्रव्यसम्पर्कतोऽन्याऽपि लेश्या यथासम्भवं प्रतिपत्तव्या, सनत्कुमारमाहेन्द्रविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! एका पद्मलेश्या प्रज्ञप्ता, एवं . ब्रह्मलोकेऽपि, लान्तके प्रश्नसूत्रं सुगम, निर्वचनं--- गौतम ! एका शुक्ललेश्या प्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः। '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338