Book Title: Leshya kosha Part 1
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan

View full book text
Previous | Next

Page 322
________________ लेश्या-कोश (ग) विभिन्न जीवों में कितनी लेश्या :(१) सन्निदुगि छलेस अपज्जबायरे पढम चउ ति सेसेसु। -चतुर्थ कर्म० गा ७ । पूर्वार्ध (२) अहखाय सुहुम केवलदुगि सुक्का छावि सेसठाणेसु । -चतुर्थ कर्म० गा ३७ । पूर्वार्धं टीका-यथाख्यातसंयमे सूक्ष्मसंपरायसंयमे च 'केवलद्विके' केवलज्ञानकेवलदर्शनरूपे शुक्ललेश्यैव न शेषलेश्याः, यथाख्यातसंयमादौ एकांतविशुद्धपरिणामभावात् तस्य च शुक्ललेश्याऽविनाभूतत्वात् । ‘शेषस्थानेषु' सुरगतौ तिर्यग्गतौ मनुष्यगतौ पंचेन्द्रियत्रसकाययोगत्रयवेदत्रयकषायचतुष्टयमतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानमत्यज्ञानश्रुताज्ञानविभंगज्ञानसामायिकच्छेदोपस्थापन-परिहारविशुद्धिदेशविरताविरतचक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनभव्याभव्यक्षायिकक्षायोपशमिकोपशमिकसास्वादनमिश्रमिथ्यात्वसंड्याहारकानाहारकलक्षणैकचत्वारिंशत्सु शेषमार्गणास्थानकेषु षडपि लेश्याः । (३) भव्य-अभव्य जीवों में कितनी लेश्या :किण्हा नीला काऊ, तेऊ पम्हा य सुक भव्यियरा। -चतुर्थ कर्म० गा १३ । पूर्वार्ध (घ) लेश्या और सम्यक्त्व चारित्र : सम्यक्त्वदेशविरतिसर्वविरतीनां प्रतिपत्तिकाले शुभलेश्यात्रयमेव भवति । उत्तरकालं तु सर्वा अपि लेश्याः परावर्तन्तेऽपि इति । श्रीमदाराध्यपादा अप्याहुः सम्मत्तसुयं सव्वासु लहइ सुद्धासु तीसु य चरित्तं । पुव्वपडिवन्नओ पुण, अन्नयरीए उ लेसाए । -आव• नि० गा ८२२ -चतुर्थ कर्म० गा १२ की टीका '६६ २३ अभिनिष्क्रमण के समय भगवान् महावीर की लेश्या की विशुद्धि : छ?ण उ भत्तेणं अज्झवसाणेण सोहणेण जिणो। लेसाहिं विसुज्झतो आरुहई उत्तमं सीयं ॥ -आया० श्रु२। अ १५ । गा १२१ । पृ०६२ अभिनिष्क्रमण के समय भगवान् ने जब श्रेष्ठ पालकी में आरोहण किया उस समय उनके दो दिन का उपवास था, उनके अध्यवसाय शुभ थे तथा लेश्या विशुद्धमान थी। ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338