________________
लेश्या-कोश (घ) तीन संक्लिष्ट लेश्या होती है।
असुरकुमाराणं तओलेस्साओ संकिलिट्ठाओ पन्नत्ताओ, तंजहा-कण्हलेस्सा नीललेस्सा काऊरेस्सा । एवं जाव थणियकुमाराणं ।
- ठाण० स्था ३ । उ १ । सू १८१ । पृ० २०५ असुरकुमार यावत् स्तनितकुमार-दसों भवनपति देवों में तीन संक्लिष्ट लेश्या होती है। '२२१ भवनपति देवी मेंएवं भवणवासिणीणवि।
-पण्ण० प १७ । उ २। सू १३ । पृ० ४३८ भवनपति देवी में चार लेश्या होती है। '२२२ भवनपति देव के विभिन्न भेदों में
(क) दीवकुमाराणं भंते ! कइ लेस्साओ पन्नत्ताओ ? गोयमा! चत्तारि लेस्साओ पन्नत्ताओ, तंजहा-कण्हलेस्सा जाव तेऊलेस्सा।
--भग० श १६। उ ११ । पृ० ७५३ (ख) उदहिकुमाराणं भंते ! x x एवं चेव।
-भग० श १६ । उ १२ | पृ० ७५३ (ग) एवं दिसाकुमारावि।
-भग० श १६ । उ १३ । पृ० ७५३ (घ) एवं थणियकुमारावि ।
-भग० श० १६ । उ १४ । पृ० ७५३ (ङ) नागकुमाराणं भंते ! xx जहा सोलसमसए दीवकुमारुद्द सए तहेव निरवसेसं भाणियव्वं जाव इड्डीति ।
-भग० श १७ । उ १३ । पृ० ७६१ (च) सुवण्णकुमाराणं भंते ! xx एवं चेव ।
-भग० श० १७ । उ १४ । पृ० ७६१ (छ) विज्जुकुमाराणं भंते ! xx एवं चेव ।
-भग० श १७ । उ १५ । पृ० ७६१ (ज) वाउकुमाराणं भंते ! x x एवं चेव ।
-भग० श १७ । उ १६ । पृ० ७६१ (झ) अग्गिकुमाराणं भंते ! xx एवं चेव ।
-भग० श १७ । उ १७ । पृ० ७६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org