Book Title: Leshya kosha Part 1
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan

View full book text
Previous | Next

Page 302
________________ लेश्या कोश २६१ भुज्जो भुज्जो परिणमइ ? हंता गोयमा! नीललेसा काऊलेसं पप्प णो तारूवत्ताए जाव भुज्जो २ परिणमइ । से केणणं भंते ! एवं वुच्चइ- 'नीललेसा काऊलेसं पप्प णो तारूवत्ताए जाव भुज्जो २ परिणमइ ? गोयमा ! आगारभावमायाए वा सिया, पलिभागभावमायाए वा सिया। नीललेसा णं सा, णो खलु काऊलेसा तत्थगया ओसक्कइ उस्सकन वा, से एएण?णं गोयमा ! एवं वुच्चइ -- 'नीललेसा काऊलेसं पप्प णो तारूवत्ताए जाव भुज्जो २ परिणमइ । एवं काऊलेसा तेउलेसं पप्प, तेऊलेसा पम्हलेसं पप्प, पम्हलेसा सुक्कलेसं पप्प। से नूणं भंते ! सुक्कलेसा पम्हलेसं पप्प, णो तारूवत्ताए जाव परिणमइ ? हंता गोयमा! सुक्कलेसा तं चेव। से केण?ण भंते ! एवं वुच्च-'सुक्कलेसा जाव णो परिणमइ ? गोयमा ! आगारभावमायाए वा जाव सुक्कलेस्सा णं सा, णो खलु सा पम्हलेसा, तत्थगया ओसक्का, से तेण?णं गोयमा! एवं वुच्चइ- 'जाव णो परिणमई'। -पण्ण० प १७ । उ ५ । सू ५५ | पृ० ४५१ उपरोक्त सूत्र पर टीकाकार ने इस प्रकार विवेचन किया है : 'से नूणं भंते !' इत्यादि, इह तिर्यङमनुष्यविषयं सूत्रमनन्तरमुक्त, इदं तु देवनैरयिक विषयमवसेयं, देवनैरयिका हि पूर्वभवगतचरमान्तर्मुहूर्तादारभ्य यावत् परभवगतमाद्यमन्तर्मुहूर्त तावदवस्थितलेश्याकाः ततोऽमीषां कृष्णादिलेश्याद्रव्याणां परस्परसम्पर्केऽपि न परिणम्यपरिणामकभावो घटते ततः सम्यगधिगमाय प्रश्नयति'से नूणं भंते !' इत्यादि, से शब्दोऽथशब्दार्थः, सच प्रश्ने, अथ नूनं - निश्चितं भदंत! कृष्णलेश्या-- कृष्णलेश्याद्रव्याणि नीललेश्या - नीललेश्याद्रव्याणि प्राप्य, प्राप्तिरिह प्रत्यासन्नत्वमात्रं गृह्यते न तु परिणम्यपरिणामकभावेनान्योऽन्यसंश्लेषः, तद्र पतया-- तदेव-नीललेश्याद्रव्यगतं रूपं- स्वभावो यस्य कृष्णलेश्यास्वरूपस्य तत्तद्र पं तद्भावस्तद्र पता तया, एतदेव व्याचष्टे-न तद्वर्णतया न तद्गन्धतया न तद्रसतया न तत्स्पर्शतया भूयो भूयः परिणमते, भगवानाह-हन्तेत्यादि, हन्त गौतम! कृष्णलेश्येत्यादि, तदेव ननु यदि न परिणमते तर्हि कथं सप्तमनरकपृथिव्यामपि सम्यक्त्वलाभः, स हि तेजोलेश्यादिपरिणामे भवति सप्तमनरकपृथिव्यां च कृष्णलेश्येति, कथं चैतत् वाक्यं घटते ? 'भावपरावत्तीए पुण सुरनेरइयाणंपि छल्लेसा' इति [ भावपरावृत्तः पुनः सुरनैरयिकाणामपि षड् लेश्याः] लेश्यान्तरद्रव्यसम्पर्कतस्तद्र पतया परिणामासंभवेन भावपरावृत्तरेवायोगात् , अत एव तद्विषये प्रश्ननिर्वचनसूत्रे आह–से केण?णं भंते !' इत्यादि, तत्र प्रश्नसूत्रं सुगमं निर्वचनसूत्रं-आकारः- तच्छायामात्र आकारस्य भावःसत्ता आकारभावः स एव मात्रा आकारभावमात्रा तयाऽऽकारभावमात्रया मात्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338