Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः स. ५ मुहूर्तगतिनिरूपणम् षष्ठि संख्यया भागे दत्ते सति लब्धं भवति यथोक्तमत्रमंडले मुहूर्तगतिप्रमाणं ५२५१ः । अथवा पूर्वमंडलपरिरयपरिमाणादस्य परिरयपरिमाणे व्यवहारतः परिपूर्णान्यष्टादशयोजनानिवर्द्धन्ते निश्चयनयापेक्षयातु किंचिदनानि अष्टादशयो जनानां पष्ठिसंख्यया भागे दत्ते सति लभ्यते अष्टादशभागा योजनस्य ते भागाः प्राक्तनमंडलगतमुहर्तगतिपरिमाणेऽधि. कतया प्रक्षिप्यन्ते ततो भवति यथोक्तं तत्र मंडले मुहर्तगतिप्रमाणमिति । अत्रापि दृस्टिपथप्राप्तता विषयं परिमाणं दर्शयितुमाह-तयाण मित्यादि, 'तयाणं इह गयस्स मणुसस्स' यदा खलु सर्वाभ्यन्तरद्वितीयमंडले सूर्यश्चरति तदा तस्मिन्काले खलु इह गतस्य मनुष्यस्य भरतक्षेत्रगतानां मनुष्याणाम् 'सीयालीसाए जोयणसहस्सेहि' सप्तपंचाशता योजनसहरः 'एगृणासीए-जोयणसए' एकोनाशीति योजनशतेन एकोनाशीत्यधिक योजनशतेनेत्यर्थः 'सत्तावण्ण य सद्विभाएहिं जोयणस्स' सप्तपश्चाशत् पष्ठिभाग यॊजनस्य 'सद्विभागं च एगप्रमाण में व्यवहारसे पूरा अठारह योजनकी वृद्धि होतीहै, निश्चय नय की अपे. क्षातो कुछ कम अठाराह योजन को ६० का भाग देनेपर योजन का अठारह भाग प्राप्त होते हैं । वे भाग के मंडलगत मुहूर्त गति के परिमाणमें अधिक रूप से छोडेजाते हैं। उससे उसमंडल में मुहूर्मगति का प्रमाण यथोक्त रूप से हो. जाता है। यहां पर भी विषय को दृष्टिगोचर करने वाले परिमाण दिखाने के लिए कहते हैं-'तयाणं इह गयस्स मणुलस्स' जब सर्वाभ्यन्तर के दूसरे मंडल में सूर्य गति करता है, उस काल में इस मनुष्य लोकमें रहे हुए अर्थात् भरतक्षेत्र गत मनुष्यों को 'सीयालीसाए जोयणसहस्सेहि' सेंतालीस हजार योजन 'एगूणासीए जोयणसए' उनासीसो योजन अर्थात् एकसो उनासी योजन 'सत्तावण्ण य सहिभाएहिं जोयणस्स एक योजनका साठिया सतावनवां भाग 'सट्टि भागं च एगसट्टिधा छेत्ता' एक योजनके साठवें भागको इकसठसे छेद देकर अर्थात् ક્ષાથી છે. તથા નિશ્ચયનયની અપેક્ષાથી કંઈક કમ ૩૧૫૧૦૬ કહેલ છે. તેમાં પૂર્વોક્ત યુક્તિથી ૬૦ ની સંખ્યાથી ભાગ કરવાથી આ મંડળમાં યક્ત મુહૂર્ત ગતિનું પ્રમાણ પ૨૫૧૬: મળી જાય છે. અથવા પૂર્વમંડળની પરિધીના પ્રમાણુથી આની પરિધીના પ્રમાણમાં વ્યવહારથી પૂરા અઢાર જન વધે છે. નિશ્ચયનયની અપેક્ષાએ તે કંઈક ઓછા અઢાર એજનને સાઠથી ભાગવાથી એજનને અઢારમે ભાગ મળી જાય છે, તે ભાગ પહેલાની મંડળગત મુહૂર્ત ગતિના પરિમાણમાં અધિકપણથી છોડવામાં આવે છે. તેથી એ મંડળમાં મુહૂર્તગતિનું પ્રમાણુ યક્તપણુથી થઈ જાય છે. અહીંયા પણ વિષયને दृष्टिगोय२ ४२वावाणा परिभा मत माटे ४ ४-'तयाणं इहगयस्स मणुसरस'
જ્યારે સર્વાભ્યન્તરના બીજા મંડળમાં સૂર્ય ગતિ કરે છે. એ સમયમાં આ મનુષ્યલોકમાં २ना। अर्थात् १२तमा २९सा मनुष्याने 'सीयालीसाए जोयणसहस्सोह' सुतालीस १२ योन 'एगूणास्रीए जोयणसए' मगन्यासीसो योसन मात् मागण्यासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org