Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमपक्षस्कारः सू. २६ मासपरिसमापकनक्षत्रनिरूपणम् ५५' श्रावणलक्षणं मास कति-कियत्संख्यकानि नक्षत्राणि श्रवणादीनि स्वयमस्तगमनेन अहोरात्र परिसमापकतया क्रमेण नयन्ति-समाप्तं कुर्वन्ति अर्थात् वक्ष्यमाणसंख्यांक स्वस्वदिवसेषु इमानि नक्षत्राणि यदा अस्तं यान्ति तदा श्रावणमासस्याऽहोरात्रस्य परिसमाप्ति भवति, तेन इमानि नक्षत्राणि रात्रिपरिसमापकत्वात् रात्रिनक्षत्राण्यपि कथ्यन्ते इति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चत्तारि णक्खत्ता ऐति' चत्वारि-चतुःसंख्यकानि वक्ष्यमाणानि नक्षत्राणि वर्षाणां प्रथमं श्रावणलक्षणमास नयन्ति-परिसमापयन्ति, तानि कानि नक्षत्राणि तत्राह-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'उत्तरासाढा अभिई सवणो धणिद्वारे उत्तराषाढा अभिजित् श्रवणो धनिष्ठा, एतानि चत्वारि नक्षत्राणि श्रावणमास परिसमापयन्ति, केन प्रकारेणैतानि परिसमापयन्ति तत्राह-'उत्तरासाढा चउद्दस' इत्यादि, 'उत्तरासाढा चउइस अहोरत्ते णेई तत्रोत्तराषाढा नक्षत्रं श्रावणमासस्य प्रथमात् चतुर्दशाहोरात्रात् नयति-परिसंमापयति, तदनन्तरम् 'अभिई सत्त अहोरत्ते णेइ' अभिजिन्नक्षत्रं सप्ताहोरात्रान् नयति-परिसमापयति, तदनन्तरम् 'सरणो अट्ठ अहोरत्ते णेई' श्रवणनक्षत्रं श्रावणमासस्याष्टाहोरामान नयति-परिसमापयन्ति, तदनन्तरम् 'धणिष्ठा एग अहोरत्तं णेई' धनिष्ठानामकं नक्षत्रमेकक्रमशः परिसमापक स्वयं अस्तगमन द्वारा कितने नक्षत्र हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! चत्तारि णक्खत्ता णति' है गौतम ! वर्षाकाल के प्रथम श्रावणमास के परिसमापक थे चार नक्षत्र हैं-'तं जहा' उनके नाम इस प्रकार से हैं-'उत्तरासाढा अभिई सवणो धणिट्ठा' उत्तराषाढा, अभिजितू श्रवण और धनिष्ठा ये चार नक्षत्र किस प्रकार से श्रावण मास के परिसमापक होते हैं? तो इस सम्बन्ध में सूत्रकार स्पष्ट समझाने के निमित्त कहते हैं-'उत्तरासाढा च उद्दस अहोरत्ते णे' उत्तराषाढा नक्षत्र श्रावण मास के प्रथम के १४ अहोरातों की परिसमाप्ति करता है 'अभिई सत्त अहोरत्ते णेइ' अभिजित् नक्षत्र ७ अहोरातों की परिसमाप्ति करता है 'सवणो अट्ट अहोरत्ते, धणिहा एग अहोरतं णेई' श्रवण नक्षत्र आठ अहोरातों को परिसमाप्ति करता है और धनिष्ठानक्षत्र
मा नक्षत्र छ ? माना niमुह -'गोयमा ! चत्तारि णक्खत्ता ऐति' गौतम ! १ ॥ प्रथम श्राप माना परिसमा५४ मा यार नक्षत्र छ-'तं जहा'तमना નામ આ પ્રમાણે છે
'उत्तरासाढा अभिई सवणो धनिद्वा' उत्तषाढा, मलिlant qा मने पनि मा ચાર નક્ષત્ર કેવી રીતે શ્રાવણ માસના પરિસમાપક હોય છે? આ સમ્બન્ધમાં સૂત્રકાર સ્પષ્ટ समान माथी ठे-'उत्तरास ढा चउद्दस अहोरत्ते णेइ' उत्तराषाढा नक्षत्र श्रापाभासन प्रथमना १४ महाशतनी परिसमाति ४२ छे. 'अभिई सत्त अहोरत्ते णे' ममिति नक्षत्र ७ महारानी परिसमात ४२ छे. 'सवणे अदु अहोरत्ते धणिद्रा एवं अहोरतं णेइ' श्रय नक्षत्र म18 माहरातनी ५२सम ४२ छे. मने पनि नक्षत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org