Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३१ चन्द्र स्याग्रमहिष्याः नामादिनिरूपणम् ५०५ प्रभा सेयं देवराजस्य-चन्द्रस्य प्रथमा अग्रमहषी 'दोसिणाभा' ज्योत्स्नाभा, सेयं द्वितीया पट्टराज्ञीचन्द्रस्य, 'अच्चिमाली' अचिमाली, इयं तृतीया चन्द्रदेवस्य, 'पभंकरा' प्रभङ्करा सेयं चतुर्थी पट्टराज्ञी, ता एताश्चतस्रोऽग्राहियो भान्ति, ज्योतिष्कराजस्य चन्द्रस्येति । 'तओणं एगमेगार देवीए चत्तारि चत्तारि देवीसहस्साई परिवारो पन्नत्तो' ततः खलु एकैकस्या देव्याश्वखारि चत्वारि देवीसहस्राणि परिवार:प्रज्ञप्तः, तत्र पट्टर ज्ञीनां चतुःसंख्याकथनानन्तरं परिवारो वक्तव्य इत्यर्थः एकैकस्याः देव्याः चत्वारि सहस्राणि परिवारः प्रज्ञप्त:-कथितः अर्थात् एकैका अग्रमहिषी चतुर्णा चतुर्णा देवीसहस्राणां पट्टराज्ञी भवतीति ।
सम्प्रति तासामग्रमहिषीणां बिकुर्वमा सामर्थ्य दर्शयितुमाह-'पहू गं ताओ इत्यादि, 'पढ् णं ताओ एगमेगा देवी' प्रभुः खलु सा एकैका देवी, तत्र प्रभुः-समर्था 'ण' वाक्यालङ्कारे, 'ताओ' इत्यत्र बहुवचन मेकवचने सा-इत्थंभूता सा अग्रमहिषी 'अन्नं देवीसहस्सं विउवि. त्तए' अन्यं-स्वातिरिक्तं देवीसहस्रं विकुपितुम् एतादृशी खलु अग्रमहिषी परिचारणसमये तादृशी ज्योतिष्कराजस्थ चन्द्रस्येच्छामुपलभ्यान्यमात्मसमानरूपं देवीसहस्रं विकुर्वितुम्, 'एवामेव सपुवावरेणं सोलस देवीसाहस्सा' एवमेव स्वाभाविकमेव पुनरेवम्-उक्तपकारेणैव है और यह देवराज चन्द्र की प्रथमा अग्रमहिषी का नाम अचिमाली है और चतुर्थी अग्रमहिषी का नाम प्रभंकरा है । 'तमओणं एगमेगाए देवीए चत्तारी २ देवी सहस्साणि परिवारो पन्नत्ताओ' एक २ पट्ट देवी का परिवार चार २ हजार देवियों का है 'पहणं ताओ एगमेगा देवी अन्नं देवीसहस्सं विउवित्तए' हे भदन्त क्या एक २ पट्टदेवी में ऐसी चिकुर्वणा करने की शक्ति है कि वे परिचारणा के समय में ज्योतिष्क राज चन्द्र की इच्छा को प्राप्त करके अपने जैसे रूपवाली अन्य एक हजार देवियों को उत्पन्न कर सके ? हां, गौतम ! उन चारों पह देवियों में ऐसी शक्ति है कि वे अपनी विकुर्वणा शक्ति से अपने जैसी रूपवाली एक हजार देवियों की परिचारणा के समय में ज्योतिष्कराज चन्द्र की इच्छा को प्राप्त छे-'चंदप्पभा, दोसिणाभा, अच्चिमाली, फ्भंकरा' यन्द्रप्रसा-2ी शा२ि४ ४.न्ति यन्द्रना પ્રભા જેવી છે અને તે દેવરાજ ચન્દ્રની પ્રથમ અગ્રમહિષી છે, બીજી અગ્રમહિષી
ત્સાનાભા છે, ત્રીજી અગ્રમહિષીનું નામ અચિંમાલી છે અને ચોથી પટ્ટરાણીનું નામ प्रम। छे. 'तओणं एगमेगाए देवीए चत्तारि २ देवी सहस्साणि परिवारो पन्नत्ताओं
8-मे४ पट्टीन। परिवार २ न्या२ M२ वियाना छ. 'पहूणं ताओ एगमेगा देवी अम्नं देवीसहस्सं विउमित्तए' rd ! शुभ-23 पट्टदेवीमा मेवी वि ४२पानी શક્તિ છે કે તેઓ પરિચારણાના વિચારણામાં નિષ્કરાજ ચન્દ્રની ઈચ્છાને પ્રાપ્ત કરીને પિતાના જેવી રૂપવાળી અન્ય એક હજા૨ દેરી ને ઉત્પન્ન કરી શકે? હા, ૌતમ! તે ચરે પટ્ટદેવી માં એવી શક્તિ છે કે પિતાની વિદુર્વણ શક્તિથી પિતાના જેવા રૂપવાળી એક હજાર દેવીઓની, પરિચારણાના સમયે તિષ્કરાજ ચન્દ્રની ઈચ્છાને પ્રાપ્ત
ज०६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org