Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
ધર્ટ
जम्बूद्वीपप्रज्ञप्तिसूत्र श्यन्ते रागद्वेपादिकाः संसारण भावा यत्र सा मिथिला तस्यां नगर्याम् 'मणिभद्दे चेइए' मणिभद्रनामकचेत्ये-व्यन्त रायरने बहूणे समणाणं बहूणं समणीणं' बहूनाम्-अनेकेषां श्रमणानां तथा बहीन श्रमणीनाम् ‘बहूणं सायाणं बहूर्ण सावियाण' बहूनामनेकैषां श्रावकाणां सर्वज्ञवाक्यश्रोत गृहस्थानाम् बहीना मनेकासा श्राविकाणाम् 'बहूर्ण देवाणं बहूण देवीणं' बहूनामनेकेषां देवानां शक्रादीनां बहीनां देवीनां च 'मझगए' मध्यगतः एतेषांमध्ये समुपविष्टः नतु एकान्ते--एकस्य-एकव्यक्ति विशेषस्य पुरतः 'एव माइक्वइ' एवम्पूर्ववणितानुसारेणारख्याति प्रथमतो वाक्य (वाच्य) मात्र कथनेन एवं भासई' एवं भाषते विशेषवचनकथनतः ‘एवं पण्णवेई' एवं यथोक्तप्रकारेण प्रज्ञापयति व्यक्तपर्यायवनतः 'एवं परूवेइ' एवं प्ररूपयति हेतु दृष्टान्तप्रदर्शनद्वारेण ।
सम्प्रति-आख्येयस्य वस्तुतोऽभिधानमाह-'जंबुद्दी' इत्यादि, 'जंबुद्दीव एनत्तीणामत्ति अजो' हे आर्य ! सुधर्मस्वामिनः सम्बोधनं जम्बूस्वामिनं प्रति हे आर्य ! एतस्य शास्त्रस्य के निरूपक होते हैं। अतः श्रमण परित्यक्त बाह्य आभ्यन्तर परिग्रह वाले-ऐसे सकल पदार्थावबोधक केवल ज्ञान सहित भगवान् महावीर ने संसार में परिभ्र. मण के कारणभूत रागद्वेषादिक विभाव भावों को नष्ट करने की साधनभूत होने से सार्थक नामवाली मिथिला नगरी में जहां मणिभद्र नामका व्यन्तरायतन था वहां 'बहणं समणाणं बहूर्ण समणीणं, बहूणं सावयाणं, बहूणं सावियाणं, घहणं देवाणं, बहूणं देवीणं मज्झगए' अनेक श्रमणजनों के अनेक श्रमणियों के, अनेक श्रावकों के, अनेक श्राविकाओं के, अनेक देवों के एवं अनेक देवियों के बीच में बैठकर 'एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं पख्वेइ' इस पूर्वोक्त प्रकार से प्रतिपादन किया है जुदे २रूप में अच्छी तरह से समझाया हैं एवं हेतु दृष्टान्त आदि द्वारा अपने कथन का समर्थन किया है, 'जंबुद्दीव पण्णत्ती णामत्ति अज्जो' हे आर्य-'यह-जम्बू स्वामी के प्रति सुधर्मस्वामी का संबोधन वाक्य है' આભ્યન્તર પરિગ્રહવાળા-સકળ પદાર્થીવબે ધક કેવળજ્ઞાન સહિત ભગવાન મહાવીરે સંસા૨માં પરિભ્રમણના કારણભૂત રાગદ્વેષાદિક વિભાવ ભાવેનો નાશ કરવાના સાધનભૂત હોવાથી साथ नामवाणी मिथिलानगरीमा या मशिनद्र नामनु व्यतरायतन तु त्या 'बहूणं समणाणं, बहूणं समणीणं, बहूणं सावयाण, बहूणं सावियाणं, बहूणं देवाणं, बहूणं देवीणं मझगए' मन४ श्रमायुनानी, अने४ श्रमशुमानी, मने श्रापानी भने श्रावियानी भने हेवानी तथा भने विमान क्यमा मेसीने 'एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ एव परूवेइ' मा पूर्वात प्राथी उस छे-सामान्य ३५थी प्रतिपादन ४यु छ, વિશેષ રૂપથી પ્રતિપાદન કર્યું છે, ભિન્ન ભિન્ન સ્વરૂપે સારી પેઠે સમજાવ્યું છે અને હેતુ ४ष्टांत २पाता। ४५ननु समयन यु छ, 'जंबूद्दीवपण्णत्ती णामत्ति अज्जो' જબૂસ્વામીને ઉદ્દેશીને કરેલું સુધર્મવામીનું સાધન વાકય છે કે આ જમ્બુદ્વીપ પ્રજ્ઞપ્તિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org