Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 556
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३४ जम्बूद्वोपइतिनामकरणकारणनिरूपणम् ५४७ द्वीपो जम्बूद्वीप इति, तथा 'अदुत्तरं च णं गोयमा ! जंबुद्दीवस्स सासए णामधेज्जे पन्नते अण्णकयाइ णासी ण कयाइ णस्थि, ण कयाइ ण भविस्तइ जाव णिच्चेत्ति' अथोत्तरं च खल गौतम ! जम्बूद्वीपस्य शाश्वतं नामधेयं प्रज्ञप्तम्, यद न कदापि नासीत् न कदापि न भवति न कदापि न भविष्यति किन्तु अभूत, भाति, भविष्यति च, ध्वो नियतोऽवस्थितोऽध्ययो नित्य इति, एतस्मादपि कारणादेतस्य जम्बूद्वीप इति नाम भवतीति । सम्प्रति प्रस्तुततीर्थद्वादशांगी रचयिता सुधर्मस्वामी स्वस्मिन् महत्वाभिमानं परिजिहीषु: प्रकृतप्रकरणस्य नामधेयपूर्वक मुपसंहारवाक्यमाह-'तएण' इत्यादि, 'तएणं से समणे भगवं महावीरे' शाश्वतत्वाशाश्वतत्वनामकत्वात् सद्रूपोऽयं जम्बूद्वीपरूपो भावः सत्पदार्थस्या पलायं न कुर्वन्ति यथावस्थितपदार्थस्वरूपनिरूपकत्वात्तस्य, ततः खलु श्रमणो भगवान् महावीरः तत्र श्रमण:-परित्यक्तवाद्याभ्यन्तराग्रणिः सकलपदार्थावबोधककेवलज्ञान सहितो महावीरो वर्द्धमानस्वामी, 'मिहिलाए णयरीए' मिथिलायां नगर्याम्, तत्र मध्यन्ते-विनाद्वीप का नाम जम्बूद्वीप ऐसा हुआ है 'अदुत्तरं च णं गोयमा ! जंघुद्दीवस्स सासए णामधेज्जे पण्णत्ते' अथवा-हे गौतम ! जबूद्वीपका 'जंबूदीप' ऐसा नाम शाश्वत है, 'जण्ण कयाइ णासी ण कयाइ पत्थि कयाइ ण भविस्सह जाव णिच्चेत्ति' यह इसका नाम पहिले नहीं था ऐसा नहीं है पहिले भी इसका नाम यही था, अब भी इसका यही नाम है, और आगे भी इसका यही नाम रहेगा, क्यो कि यह द्वीप 'ध्रुव है, नियत है, अवस्थित है, अव्यय है और नित्य है। "तएणं से समणे भगवं महावीरे मिहिलाए णयरीए माणिभद्देचेइए' भष प्रस्तुत तीर्थद्वादशाङ्गी रचयिता सुधर्मस्वामी अपने में महत्व का अभिमान छोडने की इच्छा वाले बने हुए प्रकृत प्रकरण का नामोल्लेख पूर्वक उपसंहार करते हैं-यहवृद्वीप शाश्वत और अशाश्वत धर्मोपेत होने से सत्पदार्थरूप है ज्ञानीजन सस्पदार्थका अपलाप नहीं करते हैं। क्यो कि यथावस्थित पदार्थ के स्वरूप छे. 'अदुत्तरं च णं गोयमा ! जंबुद्दीवस सासए णामधेज्जे पण्णत्ते' मा गौतम ! दीपनु पूदी५' मे नाम शाश्वत छ, 'जण्ण कयाइ णासी ण कयाइ णत्थि ण कयाइ ण भविस्सइ जाव णिच्चेत्ति' २५॥ अनु नाम पता न तु ये नथी, पडेल ! એનું નામ આ જ હતું, આજે પણ તેનું એજ નામ છે અને ભવિષ્યમાં આજ નામ રહેશે, કારણ કે આ દ્વિીપ “ધ્રુવ છે, નિયત છે, અવસ્થિત છે, અવ્યય છે તેમજ નિત્ય છે. ___ 'तएणं से समणे भगवं महावीरे मिहिलाए णयरीए माणिभद्दे चेइए' 6 प्रस्तुत તીર્થદ્વાદશાંગી રચયિતા સુધર્માસ્વામી પિતાનામાં મહત્વનું અભિમાન ત્યાગવાની ઈચ્છાવાળા બનેલાં પ્રકૃતિ પ્રકરણ નામોલ્લેખપૂર્વક ઉપસંહાર કરે છે આ જંબૂઢીપ શાશ્વત અને અશાશ્વત ધર્મોપેત હોવાથી સપદાર્થરૂપ છે જ્ઞાની જન સત્પદાર્થને અ૫લાપ કરતાં નથી કારણ કે યથાવસ્થિત પદાર્થના સ્વરૂપના નિરૂપક હોય છે. આથી શ્રમણુપરિત્યત બોહા Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562