Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text ________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३२ चन्द्रसूर्यादीनामल्पवहुत्वनिरूपणम् ५१९ पन्नत्ता ? गोयमा ! जहण्णपए चत्तारि उकोसपए तीसं चकवट्टी सबग्गेणं पन्नत्ता, बलदेवा तत्तिया चेव जत्तिया चकवट्टी, वासुदेदा वि तत्तिया चेव त्ति । जंबुद्दीवे णं भंते ! दीवे केवइया निहिरयणा सवगगेणं पन्नत्ता ? गोयमा ! तिणि छलुत्तरा निहिरयणसया सव्वग्गेणं पन्नत्ता, जंबुदीवे णं भंते ! दोवे केवइया णिहि रयणसया परिभोगत्ताए हव्वमागच्छंति ? गोयमा ! जहण्णपए छत्तीसं उक्कोसपए दोषिण सत्तरा णिहिरयणसया परिभोगत्ताए हवमागच्छंति, जंबुद्दीवे णं भंते ! दीवे केवइया पंचिदियस्यणसया सव्वग्गेणं पन्नत्ता ? गोयमा ! दो दसुत्तरा पंचिदियरयणसया सम्बग्गेणं पन्नता । जंबुद्दीवे णं भंते ! दीवे जहण्णपए वा उकोसपए वा केवइया पंचिंदियरयणसया परिभोगत्ताए हव्व. मागच्छंति ? गोयमा ! जहण्णपए अट्ठावीसं उक्कोसपए दोष्णि दसुत्तरा पंचिंदियरयणसया परिभोगत्ताए हव्वमागच्छंति । जंबुद्दीवे णं भंते ! दीवे केवइया एगिदियरयणसया सवग्गेणं पन्नत्ता ? गोयमा । दो दसुतरा एगिदियरयणसया सव्वग्गेणं पन्नता । जंबुद्दीवे णं भंते ! केवइया एगिदिय रयणसया परिभोगत्ताए हव्वमागच्छंति ? गोयमा! जहण्णपए अट्ठावीसं उक्कोसपए दोण्णि दसुत्तरा एगिदियरयणसया परिभोगताए हव्वमागच्छंति ॥सू० ३२॥
छाया-एतेषां खलु भदन्त ! चन्द्रपुर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽल्पा वा बहु का वा तुल्या वा विशेषाधिका वा ? गौतम ! चन्द्रसूर्याद्वये तुल्याः सर्वस्तोकाः, नक्षत्राणि संख्येयगुणानि, ग्रहाः संख्येयगुणाः तारारूपाणि संख्येय गुणानि इति ॥ जम्बूद्वीपे खलु भदन्त ! द्वीपे जघन्यपदे वा उक्कोसपदे वा कियन्त स्तीथंकराः सर्वाग्रेण प्रज्ञप्ताः ? गौतम ! जघन्यपदे चत्वारः, उत्कृष्टपदे चतुर्विंशति स्तीर्थकराः सर्वाग्रेण प्रज्ञप्ताः। जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तो जघन्यपदे वा उत्कृष्टपदे वा चक्रवर्तिनः सर्वाग्रेण प्रज्ञप्ताः ? गौतम ! जवन्यपदे चत्वारः, उत्कृष्टपदे त्रिंशचक्ररर्तिनः सर्वाग्रेग प्रज्ञप्ता इति । बलदेवा स्तावन्त एव यावन्त श्चक्रवर्तिनः । वासुदेवा अपि तावन्त एवेति । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति निधिरत्नानि सर्वांग्रेण प्रज्ञतानि ? गौतम ! त्रीणि षडुत्तराणि निधिरत्नशतानि सर्वाग्रेण प्रज्ञ. तानि । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति निधिरत्नशतानि परिभोगतया शीघ्रमागच्छ. न्ति ? गौतम ! जघन्यपदे षट्त्रिंशत्, उत्कृष्टपदे द्वे सप्तत्यदिके निधिरत्नशते परिभोग्यतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562