________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ३२ चन्द्रसूर्यादीनामल्पवहुत्वनिरूपणम् ५१९ पन्नत्ता ? गोयमा ! जहण्णपए चत्तारि उकोसपए तीसं चकवट्टी सबग्गेणं पन्नत्ता, बलदेवा तत्तिया चेव जत्तिया चकवट्टी, वासुदेदा वि तत्तिया चेव त्ति । जंबुद्दीवे णं भंते ! दीवे केवइया निहिरयणा सवगगेणं पन्नत्ता ? गोयमा ! तिणि छलुत्तरा निहिरयणसया सव्वग्गेणं पन्नत्ता, जंबुदीवे णं भंते ! दोवे केवइया णिहि रयणसया परिभोगत्ताए हव्वमागच्छंति ? गोयमा ! जहण्णपए छत्तीसं उक्कोसपए दोषिण सत्तरा णिहिरयणसया परिभोगत्ताए हवमागच्छंति, जंबुद्दीवे णं भंते ! दीवे केवइया पंचिदियस्यणसया सव्वग्गेणं पन्नत्ता ? गोयमा ! दो दसुत्तरा पंचिदियरयणसया सम्बग्गेणं पन्नता । जंबुद्दीवे णं भंते ! दीवे जहण्णपए वा उकोसपए वा केवइया पंचिंदियरयणसया परिभोगत्ताए हव्व. मागच्छंति ? गोयमा ! जहण्णपए अट्ठावीसं उक्कोसपए दोष्णि दसुत्तरा पंचिंदियरयणसया परिभोगत्ताए हव्वमागच्छंति । जंबुद्दीवे णं भंते ! दीवे केवइया एगिदियरयणसया सवग्गेणं पन्नत्ता ? गोयमा । दो दसुतरा एगिदियरयणसया सव्वग्गेणं पन्नता । जंबुद्दीवे णं भंते ! केवइया एगिदिय रयणसया परिभोगत्ताए हव्वमागच्छंति ? गोयमा! जहण्णपए अट्ठावीसं उक्कोसपए दोण्णि दसुत्तरा एगिदियरयणसया परिभोगताए हव्वमागच्छंति ॥सू० ३२॥
छाया-एतेषां खलु भदन्त ! चन्द्रपुर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽल्पा वा बहु का वा तुल्या वा विशेषाधिका वा ? गौतम ! चन्द्रसूर्याद्वये तुल्याः सर्वस्तोकाः, नक्षत्राणि संख्येयगुणानि, ग्रहाः संख्येयगुणाः तारारूपाणि संख्येय गुणानि इति ॥ जम्बूद्वीपे खलु भदन्त ! द्वीपे जघन्यपदे वा उक्कोसपदे वा कियन्त स्तीथंकराः सर्वाग्रेण प्रज्ञप्ताः ? गौतम ! जघन्यपदे चत्वारः, उत्कृष्टपदे चतुर्विंशति स्तीर्थकराः सर्वाग्रेण प्रज्ञप्ताः। जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तो जघन्यपदे वा उत्कृष्टपदे वा चक्रवर्तिनः सर्वाग्रेण प्रज्ञप्ताः ? गौतम ! जवन्यपदे चत्वारः, उत्कृष्टपदे त्रिंशचक्ररर्तिनः सर्वाग्रेग प्रज्ञप्ता इति । बलदेवा स्तावन्त एव यावन्त श्चक्रवर्तिनः । वासुदेवा अपि तावन्त एवेति । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति निधिरत्नानि सर्वांग्रेण प्रज्ञतानि ? गौतम ! त्रीणि षडुत्तराणि निधिरत्नशतानि सर्वाग्रेण प्रज्ञ. तानि । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति निधिरत्नशतानि परिभोगतया शीघ्रमागच्छ. न्ति ? गौतम ! जघन्यपदे षट्त्रिंशत्, उत्कृष्टपदे द्वे सप्तत्यदिके निधिरत्नशते परिभोग्यतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org