________________
५१८
अम्बूद्वीपतिसूत्रे
पल्पोपमम् । 'ताराविमाणे देवाणं जहणेणं अट्टभाग लियोवमं' हे भदन्त ! ताराविमाने वसतां देवानां कियन्तं कालमायुरिति गौतमीय प्रश्ने भगवानाह - हे गौतम! ताराविमाने वसतां देवानां जघन्येनाष्टभागवल्योपमम्, पल्योपमस्याष्टमो भाग इत्यर्थः, 'उक्कोसेणं चउभागपलियोवमं' उत्कर्षेण चतुर्भागपल्योपमं स्थितिरिति, पल्पोपमस्य चतुर्थी भाग इत्यर्थः ' ताराविमा देवीणं जहण्णेणं अट्टभागपलियोवमं' ताराविमाने देवीनां जघन्येनाष्टभागवल्योपमं पल्योपमस्याष्टमो भागः । 'उकोसेणं साइरेगं अद्वभागपलियोवमं ' उत्कर्षेण सातिरेकमष्टभाग पल्योपमं पल्योपमस्याष्टमो भाग इति पञ्चदशं द्वारमिति ॥ • ३१ ॥ एकत्रिंशत्सूत्रं व्याख्याय षोडशं द्वारं व्याख्यातुं द्वात्रिंशत्तमं सूत्रमाह-एएसि भंते!" इत्यादि,
मूलम् - एएसि णं भंते! चंदिम सूरियगहणक्खत्त तारारूवाणं कयरे करेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! चंदिम सूरिया दुवे तुल्ला सव्वत्थोवा णक्खत्ता संखेजगुणा, गहा संखेज्जगुणा तारारूवा संखेज्जगुणा इति । जंबुद्दीवे णं भंते! दीवे जहण्णपए वा उक्को सपए वा केवइया तित्थयरा सव्वग्गेणं पन्नत्ता ? गोयमा ! जहourne त्तार उक्कोसपए चोत्तीसं तित्थयरा सङ्घग्गेणं पन्नत्ता । जंबुद्दीवे णं भंते ! दीवे केवइया जहण्णपए वा उक्कोसपए वा कवट्टी सव्वग्गेणं पल्योपम के कुछ अधिक चतुर्थभागप्रमाण है 'ताराविमाणे देवाणं जहणणेणं अभागपलिओ मं' ताराविमान में रहने वाले देवों की जघन्यस्थिति एक पल्योम के आठवें भाग प्रमाण है और 'उक्को सेणं चउभागपलिओ मं' उत्कृष्ट स्थिति एक पस्योपम के चतुर्थभागप्रमाण है 'ताराविमाणे देवीणं जहन्नेणं अट्ठभागपलिओवमं उक्कोसेणं साइरेगं अट्ठभागपलि ओवमं' ताराविमान में रहने बाली देवियों की जघन्य स्थिति एकपल्य के आठवें भागप्रमाण है और उत्कृष्ट स्थिति एक पल्य के कुछ अधिक आठवें भाग प्रमाण है ॥ ३१ ॥
पन्द्रहवां द्वार समाप्त
oj अट्ठभाग पलिओवमं तारा विमानमा रहेनारा देवानी वन्यस्थिति को पत्योपभना आईभी लोग प्रभाय् छे भने 'उक्कोसेणं चउभागपलिओ मं' अष्टस्थिति मे पहयेोपमना चतुर्थभाग प्रभाणु छे. 'ताराविमाणे देवीणं जहणणेणं अट्ठभागरलिओवमं उक्को से साइरेगं अट्टभागपलिओवमं' ताराविभानमा रहेतारी देवीयोनी धन्यस्थिति मे पहयना आठमां ભાગ પ્રમાણુ છે અને ઉત્કૃષ્ટસ્થિતિ એક પલ્યના કઇંક અધિક આઠમાં ભાગ પ્રમાણુ છે. ૫૩૧૫ પંદરમુદ્વાર સમાપ્ત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org