SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ प्रकाचिका टीका-सप्तमवक्षस्कारः सू. ३१ चन्द्रस्याप्रमहिष्याः नामादिनिरूपणम् ५१७ सम्प्रति ग्रह विमानसूत्रमाह-'गहविमाणे देवाणं' इत्यादि, 'गह विमाणे देवाणं जहण्णेणं चउभाग पलियोवमं' ग्रहविमाने वसतां देवानां कियन्तं कालपर्यन्तमायुरिति प्रश्नः भगवानाह-हे गौतम ! ग्रहविमाने वसतां देवानां जघन्येन चतुर्भागपल्योपमं पल्योपमस्य चतुर्थोंभागः स्थितिः, 'उकोसेणं पलियोवम' उत्कर्षेण ग्रह विमाने वसतां देवानामायुः पूर्ण पल्योपममिति । ‘णक्खत्तविमाणे देवीणं जहण्णेणं चउभागपलियोवमं' हे भदन्त ! नक्षत्रविमाने वसतां देवानामात्मरक्षकादीनां कियन्तं कालमायुरिति प्रश्ने भगवानाह-हे गौतम ! नक्षत्रविमाने वसतां देवानां जघन्ये नायुः चतुर्भागपल्योपमं पल्योपमस्य चतुर्थो भागः । 'उकोसेणं अद्धपलियोवम' उत्कर्षेणार्द्धपल्योपममायु भवतीति । 'णक्खत्तविमाणे देवीणं जहपणेणं चउभागपलियोवमं हे भदन्त ! नक्षत्रविमाने देवीनां जघन्येनायु श्चतुर्भागपल्योपमं पल्योपमस्य चतुर्थोभागः, 'उकोसेणं साहियं चउभागपलिओवम' उत्कर्षेण साधिकं चतुर्भाग ग्रहविमान सूत्र कथन 'गहविमाणे देवाणं जहण्णेणं चउभाग पलिओव' अब गौतमस्वामीने प्रभु से ऐसा पूछा-हे भदन्त ! ग्रहविमान में रहने वाले देवों की स्थिति कितनी है ? तब प्रभु ने गौतमस्वामी से ऐसा कहा-हे गौतम ! ग्रहविमान में रहने वाले देवों की जघन्य स्थिति तो एक पल्योपम के चतुर्थभागप्रमाण है और 'उक्कोसेणं पलिओ. वर्म' उत्कृष्ट स्थिति पूर्ण एक पल्पोपम की है 'णक्वत्तविमाणे देवाणं जहण्णणं चउभागलिओवम उक्कोसेणं अद्धपलिओवर्म' नक्षत्र विमान में रहने वाले देवों की जघन्य स्थिति तो एक पल्योपम के चतुर्थभाग प्रमाण है और उत्कृष्ट स्थिति अर्धपल्योपम प्रमाण है 'णक्खत्तविमाणे देवीणं जहन्नेणं चउभागपलि ओम, उक्कोसेणं साहियं चउभागपलिओवमं नक्षत्रविमान में रहने वाली देवियों की जघन्यस्थिति एक पल्योपम के चतुर्थभाग प्रमाण है और उत्कृष्ट स्थिति एक ગ્રહવિમાન સૂત્ર કથન 'गहविमाणे देवाणं जहण्णेणं चउभाग पलिओवमं' व गोतमस्वामी प्रसुने । પ્રમાણે પૂછ્યું- ભદન્ત ! ગ્રહવિમાનમાં રહેનારા દેવેની સ્થિતિ કેટલી છે? ત્યારે પ્રભુએ ગૌતમસ્વામીને આ પ્રમાણે કહ્યું–હે ગૌતમ! ગ્રહવિમાનમાં રહેનારા દેવની જઘન્ય સ્થિતિ तो मे पक्ष्या५मना यतु भार प्रभा छ भने 'उक्कोसेणं पलिओवम' अष्ट स्थिति ५५ ४ पक्ष्या५मनी छ. 'णक्खत्तविमाणे देवाणं जहण्णेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवम' नक्षत्रविमानमा २९ना२। हेवानी वन्य यति तो थेट १.८यरमाना चतुर्थना प्रभा छ भने अष्ट स्थिति अपये।५म प्रभा छे. 'णखत्त विमाणे देवीणं जहण्णेणं चउभागपलिओवमं उक्कोसेणं साहियं चउभागपलिओवमं' नक्षत्रविमानमा રહેનારી દેવીઓની જઘન્યસ્થિતિ એક પળેપમના ચતુર્થભાગ પ્રમાણ છે અને ઉત્કૃષ્ટस्थिति मे पश्या५मान xiss qयारे या प्रमाण . 'ताराविमाणे देवाणं जह Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy