SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे शीघ्रमाच्छन्ति । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति पञ्चेन्द्रियरत्नशतानि सर्वांग्रेण प्रज्ञ. तानि ? गौतम ! द्वे दशोत्तरे पश्चेन्द्रियरत्नश ते सर्वाग्रेण प्रज्ञप्ते । जम्बूद्वीपे खलु भदन्त ! द्वीपे जघन्यपदेवा उत्कृष्टपदेवा कियन्ति पश्चेन्द्रियरत्नशतानि परिभोग्यतया शीघ्रमागच्छन्ति ? गौतम ! जघन्यपदे अष्टाविंशतिः, उत्कृष्टपदे द्वे दशोत्तरे पञ्चेन्द्रियरत्नशते परिभोग्यतया शीघ्रमाच्छन्ति । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति एकेन्द्रियरत्नशतानि सर्वाग्रेण प्रज्ञ. सानि ? गौतम ! द्वे दशोत्तरे एकेन्द्रियरत्नश ते सर्वाग्रेण प्रज्ञप्ते । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्ति एकेन्द्रियरत्नशतानि परिभोग्यतया शीघ्रमागच्छन्ति ? गौतम ! जघन्यपदे अष्टाविं. शतिः, उत्कृष्टपदे द्वे दशोत्तरे एकेन्द्रियरत्नशते परिभोग्यतया शीघ्रमागच्छतः। सू० २२॥ टीका-'एएसिणं भंते' एतेषा मुपयुक्तसूत्रे कथितानां सामान्यतो लौकिक प्रत्यक्षप्रमाणविषयाणां खलु भदन्त ! 'चंदिममरियगहणवखत्त तारारूवाणं' चन्द्रसूर्यग्रहनक्षत्र तारारूपाणाम, चन्द्राणां सूर्याणां ग्रहाणा नक्षत्राणां तारारूपाणां च मध्ये 'कमरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा बहुया वा तुलका वा विसेसाहिया वा' एतेषां मध्ये के अल्पा वा बहुका वा तुल्या वा विशेषाधिकाबेति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा !' हे गौतम ! 'चंदिमसूरियादुवे तुल्ला सम्वत्योवा' चन्द्रसूर्या एते द्वयेऽपि परस्परं तुल्या:समानाः प्रतिद्वीपं प्रतिसमुद्रं च चन्द्रसूर्याणां समान संख्याकत्वात, तथा शेषेभ्यो ग्रहादिभ्यः सोलहवे द्वार के सम्बन्ध में वक्तव्यता 'एएसि णं भंते ! चंदिमसूरिय गहक्खित्त ताराख्वाणं' इत्यादि। टीकार्थ-अब गौतमस्वामी ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-'एएसिणं भंते ! चंदिम सूरिय गहणक्खत्तताराख्वाण' हे भदन्त ! इन चन्द्र, सूर्यग्रह नक्षत्र एवं तारारूपों के बीच में 'कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसे. साहिया वा' कौन किनकी अपेक्षा अल्प हैं ? कौन किनकी अपेक्षा बहुत हैं? कौन किनकी अपेक्षा तुल्य हैं ? और कौन किनकी अपेक्षा विशेषाधिक हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा चंदिमसूरिया दुवे तुल्ला सम्वत्थोवा' हे गौतम! चन्द्र और सूर्य ये दो परस्पर में समान हैं क्योंकि प्रतिद्वीप में और સોળમાદ્વારના સમ્બન્ધમાં વક્તવ્યતા 'एएसि णं भंते ! चंदिमसूरिय गहण खत्ततारारूबाणं' त्यात - गौतमकामी मा सूत्र द्वारा प्रभुने मा पूछ्युठे-'एएसि णं भंते! चंदिमसूरिय गहणक्खत्ततारारूवाणं' 3 महन्त ! २॥ यन्द्र सूर्य नक्षत्र भने तापानी क्यमा कयरे कयरेहिं तो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा' यानी અપેક્ષાએ અ૯પ છે? કેણ કોની અપેક્ષાએ અધિક છે અને કોણ કોની અપેક્ષાએ તુલ્ય છે? અને કેણ કેની અપેક્ષાએ વિશેષાધિક છે? આના ઉત્તરમાં પ્રભુ કહે છે– 'गोयमा ! चंदिम सूरिया दुवे तुल्ला सव्वत्थोगा' गीतम! यन्द्र भने सूर्य से मान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy