________________
प्रकाशिका टीका-सप्तमवक्षस्कारा स्. ३२ चन्द्रसूर्यादीनामल्पबहुत्त्वनिरूपणम् १२१ सर्वे इमे चन्द्रसूर्याः स्तोकाः-अल्पीयांसः ‘णक्खत्ता संखेजगुणा' नक्षत्राणि संख्येयगुणानिचन्द्रसूर्यापेक्षया नक्षत्राणि संख्येयगुणाधिकानि भवन्ति, चन्द्रसूर्यापेक्षया नक्षत्राणा मष्टाविं. शति गुणाधिकत्वादिति । 'गहा संखेज्जगुणा' ग्रहाः संख्येयगुणाः नक्षत्रापेक्षया ग्रहा:-भौमादयः संख्येयगुणाधिका भवन्ति, सातिरेक त्रिगुणाधिफत्वात् 'तारारूवा संखेज्जगुणा' तारारूपा संखेज्जगुणाधिकानि भवन्ति, ताराणां प्रभूतकोटाकोटी गुणत्वादिति, व्याख्यात षोडशमल्पबहुत्वद्वारम् तेन संपूर्ण संग्रहणीगाथाद्वयं व्याख्यातमिति ॥ ___ सम्प्रति जम्बूद्वीपे जघन्योत्कर्षाभ्यां तीर्थंकरादीन् संख्यया ज्ञातुं प्रश्नयमाह-'जंबुद्दीवें गं भंते' इत्यादि, 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीप मध्य जम्बूद्वीपे इत्यर्थः 'जद्दण्णपए वा उक्कोसपए वा' जघन्यपदे-सर्वस्तोकस्थाने वा, उत्कृष्टपदे-सर्वोत्कृष्टस्थाने वा 'केवइया तित्थयरा' कियन्तः-कियत्संख्यकाः तीर्थङ्कराः 'सव्वग्गेणं पमत्ते' सर्वाग्रेण-सर्व संकलनया केवलिष्टमात्रया इत्यर्थः प्रज्ञप्ता:-कथिताः जम्बू. प्रतिसमुद्र में चन्द्र और सूर्य समान संख्यावाले हैं। तथा शेषग्रहादिकों से ये सब चन्द्र और सूर्यस्तोक-कम हैं। ‘णक्खत्ता संखेज्जगुणा' चन्द्र और सूर्य की अपेक्षा नक्षत्र२८गुण अधिक हैं। 'गहा संखिजगुणा' नक्षत्रों की अपेक्षा ग्रह संख्यातगुणे 'तारारूवा संखेजगुणा' तारारूप संख्यातगुणे अधिक हैं, क्यों कि ताराओं को बहुत अधिक कोटाकोटी गुणित कहा गया है। इस प्रकार इस अल्पबहुतद्वार की वक्तव्यता समाप्त होने पर दो संग्रहणी गाथाएं पूर्णरूप से व्याख्यात हो जाती है, 'जंबुद्दीवेणं भंते ! दीवे जहण्णपए वा उक्कोसपए वा केवइया तित्थयरा सव्वग्गेणं पण्णत्ता' इस सूत्र द्वारा गौतमस्वामीने जम्बूद्वीप में जघन्य और उत्कृष्ट से तीर्थकरादिक कितने होते हैं, अर्थात् कितने रहते हैं ? इस बात को पूछा है इसमें पहिले उन्होंने ऐसा पूछा है-हे भदन्त ! इस जम्बुद्वीप नामके द्वीप में सब से कम પરસ્પરમાં સમાન છે કારણ કે પ્રતિદ્વીપમાં અને પ્રતિસમુદ્રમાં ચન્દ્ર અને સૂર્ય સરખી સંખ્યાવાળા હોય છે તથા શેષ ગ્રહાદિકેથી આ બધાં ચન્દ્ર અને સૂર્ય સ્નેક-ઓછાં डाय छ ‘णखत्ता संखेज्जगुणा' नक्षत्रानी अपेक्षा सभ्याता पधारे डाय हैभडे यंद्र भने सूर्य न। ४२di नक्षत्र २८ गए। छे. 'गहा संखिज्जगुणा' नक्षत्रीना ४२di सभ्यात पधारे छे. 'तारारूवा संखेज्जगुणा' अडानी अपेक्षा ता॥३५ સંખ્યાતગણ અધિક છે કારણ કે તારાઓને ઘણું અધિક કેટકેટી ગુણિત કહેવામાં આવ્યા છે. આ પ્રકારે આ અપધત્વ દ્વારની વક્તવ્યતા સયાત થવાથી બે સંગ્રહણી गाथा। पूर्ण ३५थी व्यायात थ य छ, 'जंबुद्दीवेणं भंते ! दीवे जहण्णपए वा उक्कोसपए वा केवइया तित्थयरा सव्वग्गेणं पण्णत्ता' 11 सू। रागी भस्वामी स्मूदीपमा न्य તેમજ ઉત્કૃષ્ટથી તીર્થંકરાદિક કેટલા હે છે. અર્થાત્ કેટલા રહે છે ? એ હકીકતની પૃચ્છા કરી છે આની પહેલાં તેઓએ આમ પૂછ્યું છે-હે ભદન્ત ! આ જમ્બુદ્વીપ નામના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org