Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 544
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २३ जम्बूद्वीपस्यायामादिकनिरूपणम् ५३५ । तीर्थकराणां जम्बूद्वीपमेरोः पण्डकवनेऽभिषेकशिलायामभिषिच्यमानत्वात् जम्बूद्वीपव्यपदेश पूर्वकमभिषेकस्य जायमानत्वेन उच्चत्तव्यवहारोऽपि आगमप्रसिद्ध वादविरुद्ध एवेति ॥ सम्प्रति जम्बूद्वीपस्य शाश्वतभावादिकं ज्ञातुं प्रश्नयनाह-'जंबुद्दी वे गं' इत्यादि, 'जंबुदीवेणं भंते ! दीवे' जम्बूद्वीपः खलु भदन्त ! द्वीपः सर्वद्वीपमध्यवर्तिद्वीपः, "किं सासए असासए' किं शाश्वतः-सर्वदाभावी अथवा अशाश्वतः न सर्वकालभावीति शाश्वताशाश्वत विषयकः प्रश्नः, भगवानाह-'गोयमा' इत्यादि. 'गोयमा' हे गौतम ! “सिय सासए सिय असापए' स्यात्-कथंचित् शाश्वत:-सर्वदाभावी. स्यात्-कचित् अशाश्वतो न सर्वदाभावी. केनचिद्रूपेण नित्यः केनचिद्रूपेणानित्य इत्यर्थः ननु शाश्वतखाशाश्वतत्वधर्मयोविरोधात् कथमेकत्राधिकरणे द्वयोः समावेश इति ज्ञातुं प्रश्नयनाह-'से केणटेणं' इत्यादि, ‘से केणटेणं भंते ! एवं वुच्चइ सिय सासए सिय असासए' तत्केनार्थेन भदन्त ! एवमुच्यते स्यात् शाश्वतः स्थादशाश्वत:, कथमेकत्रविरुद्ध धर्मयोः समावेश इति प्रश्नः, भगवानाह-'गोयमा' इस द्वीप में भी विरुद्ध नहीं पडता है इसी तरह जम्बूद्धीप समुत्पन्न तीर्थंकरों का अभिषेक जम्बूद्वीपगत मेरु के पण्डकवन में अवस्थित अभिषेक शिला के ऊपर होता है इससे जम्बूद्वीप व्यपदेशपूर्वक अभिषेक होने के कारण इसमें उच्चत्व का व्यवहार भी आगमप्रसिद्ध होने से अविरुद्ध ही है। 'जंबुद्दीवे णं भंते ! दीवे किं सासए असासए' हे भदन्त !' जम्बूद्वीप नामका जो यह द्वीप है वह क्या शाश्वत है ? या अशाश्वत है ? सर्वकाल भावी है या सर्वकालभावी नहीं है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! सिय सासए सिय असासए' हे गौतम ! जम्बूद्वीप कथंचित् शाश्वत है और कथंचित् अशा. श्वत है अर्थात् जम्बूद्वीप किसी अपेक्षा नित्य है और किसी अपेक्षा अनित्य है, हे भदन्त ! शाश्वत और अशाश्वत ये दोनों धर्म एक अधिकरण में परस्पर આ દ્વીપમાં પણ વિરૂદ્ધ પડતું નથી એવી જ રીતે જમ્બુદ્વીપ સમુત્પન તીર્થકરોને અભિષેક જમ્બુદ્વીપગત મેરૂના પડકવનમાં અવસ્થિત અભિષેક શિલાની ઉપર થાય છે આથી જમ્બુદ્વીપ વ્યપદેશપૂર્વક અભિષેક હેવાના કારણે એવામાં ઉચ્ચત્વને વ્યવહાર પણ આગમ પ્રસિદ્ધ હોવાથી અવિરૂદ્ધ જ છે. ___ 'जंबुद्दीवेणं भंते ! दीवे कि सासए असासए' महन्त ! स्मूदीप नामना २ ५ છે તે શું શાશ્વત છે? અથવા તે અશાશ્વત છે? સર્વકાલભાવી છે અથવા સર્વકાલભાવી नथी ? मान। उत्तरमा प्रभुश्री ४३ छ–'गोयमा! सिय सासए सिय असासए' 3 गौतम ! જમ્બુદ્વીપ કથંચિત્ શાશ્વત છે અને કથંચિત્ અશાશ્વત છે અર્થાત જમ્બુદ્વીપ કે ઈ અપેક્ષા નિત્ય છે જ્યારે કેઈ અપેક્ષા અનિત્ય છે. હે ભદન્ત ! શાશ્વત અને અશાશ્વત એ બંને ધર્મ એક અધિકરણમાં પરસ્પર વિરોધી હોવાના કારણે કઈ રીતે રહી શકે छ? ॥ प्रशनाममा प्रमुश्री हे छ-'गोयमा दबयाए सासए' गौतम से Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562