Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपमातिर द्वीपे सर्वसंख्यया कियन्त स्तीर्थकरा भवन्तीति मश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा !' हे गौतम ! 'जहण्णपए चत्तारि' जघन्यपदे चत्वारः प्राप्यन्ते, तथाहि-जम्बूद्वीपस्य पूर्वविदेहक्षेत्रे शीतामहानद्याः भागद्वये कृते दक्षिणोत्तरभागयोरेकैकस्य तीर्थंकरस्य सद्भावाद् द्वौ तीर्थ करौ, एवमपरविदेहक्षेत्रेऽपि शीतोदाया महानद्या दक्षिणोत्तरभागद्वये तथैव द्वौ तीर्थङ्करौ इति संकलनया जघन्यपदे चत्वार स्तीर्थकरा भवन्ति, भरतैरवतक्षेत्रयोस्तु एकान्त सुषमाकाले तीर्थकराणामभाव एवेति । 'उकोसपए चोत्तीसं तित्थयरा' उत्कृष्टपदे चतु स्त्रिंशत्तीर्थकराः 'सव्वग्गेणं पनत्ता' सर्वाग्रे ग-सर्वसंकलनया प्रज्ञप्ताः कथिताः, तथाहि महाविदेहक्षेत्र प्रतिविजयं भरतैरवतयो चैकैकस्य तीर्थंकरस्य संभवइति सर्वसंकलनया चतुस्त्रिंशत्तीर्य करा भवन्तीति ॥ एतच्च विहरत्तीर्थङ्करापेक्षया ज्ञातव्यम्, नतु जन्मापेक्षया, जन्मापेक्ष यातु चतुस्त्रिंशत्तीर्थकराणामसंभवादिति ।
और सब से अधिक सर्वाग्ररूप से कितने तीर्थकर होते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! जहण्णपए चत्तारि' हे गौतम ! जघन्यपद में चार तीर्थकर होते हैं और वे इस प्रकार से होते है जम्बूद्वीप के पूर्वविदेह क्षेत्र में शीता महानदी के
भागवय करने पर दक्षिण उत्तर भागों में एक एक तीर्थकर के सद्भाव से दो - तीर्थंकर होते हैं तथा अपरविदेह में भी शीतोदा महानदी के दक्षिण उत्तरभाग
इय में उसी प्रकार से दो तीर्थकर होते हैं इस प्रकार जघन्य पद में चार तीर्थंकर होते कहे गये हैं, परन्तु भरत क्षेत्र और ऐरवत क्षेत्र में एकान्तसुषमाकाल में तीर्थकर नहीं होते हैं, 'उक्कोसपए चोत्तीसं तित्थयरा' तथा उत्कृष्टपद में ३४ तीर्थकर होते हैं, ऐसा 'सव्यग्गेणं पन्नत्ता' सर्वसंकलना से कहा गया है, ये ३४ तीर्थकर इस प्रकार से होते हैं-महाविदेहक्षेत्र में हरएक विजय में १-१ तीर्थकर होने की अपेक्षा ३२ तीर्थकर होते हैं एवं भरतक्षेत्र और ऐरवत क्षेत्र में દ્વીપમાં સૌથી ઓછા અને સૌથી અધિક સર્વાગરૂપથી કેટલાં તીર્થકર હોય છે? આના उत्तरमा प्रभु ४९ छ-'गोयमा ! जहण्णपए चत्तारि' गौतम ! धन्य ५४मा यार तीथ ४२ હોય છે અને તે આ પ્રમાણે હોય છે. જમ્બુદ્વીપના પૂર્વ વિદેહ ક્ષેત્રમાં શીતા મહાનદીના બે ભાગ કરીએ તે દક્ષિણ ઉત્તર ભાગમાં એક-એક તીર્થકરના સદૂભાવથી બે તીર્થકર થાય છે તથા અપરવિદેહમાં પણ શીદા મહાનદીના દક્ષિણ-ઉત્તર ભાગ કયમાં તેજ પ્રમાણે બે તીર્થકર થાય છે–આ રીતે જઘન્ય પદમાં ચાર તીર્થકર હોવાનું કહેવામાં આવ્યું છે, પરંતુ ભરતક્ષેત્ર અને એરવતક્ષેત્રમાં એકાન્ત સુષમાકાળમાં તીર્થકર હતાં नयी. 'चक्कोसपए चोत्तीसं तित्थयरा' तथा कृष्ट ५४मा ३४ ताय ४२ डाय छे थे 'सवमणे पन्नत्ता' सर्वसनाथी वामां आयु 2, 20 3४ तीर्थ ४२ मा प्रभाव
હોય છે. મહાવિદેહ ક્ષેત્રમાં દરેક વિજયમાં ૧-૧ તીર્થકર હવાની અપેક્ષા ૩૨ તીર્થકર ન હોય છે અને ભરતક્ષેત્ર તેમજ ઔરતક્ષેત્રમાં ૧-૧ તીર્થકરના સદૂભાવથી ૨-૨ તીર્થકર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org