Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
५१४
जम्बूद्वीपप्रज्ञप्तिस्ने पिताभगः अर्यमा सवितात्वष्टा वायुः तथैव इन्द्राग्नी ।
मित्र इन्द्रः निर्ऋतिः आपः विश्वे च बोद्धव्यानीतिच्छाया ॥ तदर्थस्त्वयम्-ब्रह्मा अभिजित् १, विष्णुः श्रवणः २, वसु धनिष्ठा ३, वरुणः शतभिषक ४, अजः-पूर्वभाद्रपदा ५, वृद्धिः-अभिवृद्धिरुत्तरभाद्रपदा ६, पूषा रेवती ७, अश्वोऽश्विनी ८, यमो भरणी ९, अग्नि-कृत्तिका १०, प्रजापतिः रोहिणी, ११, सोमो मृगशिरः १२, रुद्र आदी १३, अदितिः पुनर्वसुः १४, बृहस्पतिः पुष्यः १५, सोऽश्लेषा १६, पिता मघा १७, भगः पूर्वाफाल्गुनी १८, अर्यमा उत्तरफाल्गुनी १९, सविता इस्त: २०, त्वष्टा चित्रा २१, वायुः स्वाती २२ इन्द्राग्नी विशाखा २३, मित्रोऽनुराधा २४, इन्द्रो ज्येष्ठा २५, निऋतिः मूलम् २६, श्रापः पूर्वाषाढा २७, विश्वे उत्तराषाढा २८ चेति नक्षत्राणि बोद्धव्या. नीति । चतुर्दशं द्वारमिति ॥
ब्रह्मा-अभिजित् १, विष्णु-श्रवण २, वसु-धनिष्ठा ३, वरुण-शतभिषक ४, अज-पूर्वभाद्रपदा ५, वृद्धि-उत्तर भाद्रपदा ६, पूषा-रेवती ७, अश्व-अश्विनी ८,यमो-भरणी ९, अग्नि-कृत्तिका-१०, प्रजापति-रोहिणी ११, सोम-मृगशिरा १२ रुद्र-आर्द्रा १३, अदिति-पुनर्वसु १४, बृहस्पति-पुष्य १५, सर्प-अश्लेषा १६, पिता-मघा १७, भग-पूर्वाफाल्गुनी १८, अर्यमा-उत्तरफाल्गुनी १९, सविताहस्त२०, त्वष्टा-चित्रा२१, वायु-स्वाती२२, इन्द्राग्नी-विशाखा २३, मित्र-अनु. राधा २४, इन्द्र ज्येष्ठा २५,-निऋती-मूल २६, आप-पूर्वाषाढा २७ और विश्वउत्तराषाढा २८ ये नक्षत्रों के नाम उनके अधिपति देवताओं के अनुसार दोनों गाथाओं में कहे गये हैं-१४ वां द्वार समाप्त ॥
१५ वांद्वार कथन 'चंद विमाणेणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता' हे भदन्त ! चंद्रवि
प्रमा-मित् १, १५-१५ २, सु-चनि८31 3, १३५-शतभिष६ ४, ५०४५ भाद्र५४॥ ५, वृद्धि-उत्तरामा ५ १, पुषा-रेवती ७, सव-चिनी ८, यम-१२ ६, मशि-त्तिा १०, प्रलपति-शहिणी ११, सोम-भृगा।२ १२२ ३२-भाद्र १३, महात-पुनसु १४, १९२पति-५०५ १५, सप-वेष। १६, चित्ता-भ। १७, मग
गुनी १८, अभा-उत्त२३। शुनी १६, सविता-७२ २०, १टा-चित्रा २१, વાયુ-સ્વાતી ૨૨, ઈન્દ્રાગ્ની-વિશાખા ૨૩, ચિત્ર–અનુરાધા ૨૪ ઈન્દ્ર-જયેષ્ઠા ૨૫, નિતિમૂલ ૨૬, આપ-પૂર્વાષાઢા ૨૭ અને વિશ્વ-ઉત્તરષાઢા ૨૮, આ નક્ષત્રના નામ તેમના અધિપતિ દેવતાઓ અનુસાર બંને ગાથાઓમાં કહેવામાં આવ્યા છે–
૧૪ મું દ્વાર સમાપ્ત
૧૫મું દ્વાર કથન 'चंद् विमाणेणं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता' ३ महन्त ! विमानमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org