Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text ________________
प्रकाशिका टीका-सप्तमयक्षस्कारः स. ३१ चन्द्रस्याप्रमहिष्याः नामादिनिरूपणम् ५०३ त्ता ? गोयमा ! जहन्नेणं चउभागलिओक्मे उक्कोसेणं पलिओवम उकोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं । सूरविमाणे देवाणं चउभागपलिओवमं उक्कोसेणं पलिओनमं वाससहस्स मन्भहियं सूरविमाणे देवीणं जहरणेणं च उन्भागपलिओवम उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं । गहविमाणे देवाणं जहण्णेणं चउब्मागपलिओवमं उक्कोसेणं अद्धपलिओवमं । णक्खत्तविमाणे देवाणं जहपणेणं चउब्भागपलिओवमं उक्कोसेणे अद्धपलि.
ओवमं, णक्खत्तविमाणे देवीगं जहाणेणं च उभागपलियोवमं उक्कोसेणं साहियं चउभागलिओम, ताराविमाणे देवाणं जहाणेणं अट्ठभागपलिओवमं उक्कोसेणं चउभागपलिओवम, ताराविमाणे देवीणं जहणणेof अट्ठभागपलिओवमं उक्कोसेणे साइरेगं अट्ठभागपलिओवमं ॥सू. ३१॥ __छाया-चन्द्रस्य खलु भदन्त ! ज्योतिष्केन्द्रस्य ज्योतिष्कराजस्य कति अग्रमाहिष्यः प्रज्ञप्ताः ? गौतम ! चतस्रोऽग्रमहिष्यः प्रज्ञप्ताः तद्यथा-चन्द्रप्रभा ज्योत्स्नाभा अचिमाली प्रभंकरा, ततः खलु एकैकस्याः देयाः चत्शरि देवीसहस्राणि परिवारः प्रज्ञप्तः । प्रभुः खलु सा एकैकादेवी अन्यं देवीसहस्रं विकुवितुम्, एवमेव सपूर्वाप रेण षोडश देवीसहस्राणि तदेतत् तुटिकम् । प्रभुः खलु भदन्त ! चन्द्रो ज्योति केन्द्रो ज्योतिष्कराजः चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सभायां सुधर्मायां तुटिकेन सार्द्ध महताहतनृत्यगीतवादित यावत् दिव्यान् भोगभोगान् भुञ्जानो विहर्तुम्, गौतम ! नायमर्थः समर्थः, तत्केनार्थेन यावत् विहर्तुम्, गौतम ! चन्द्रस्य ज्योतिषकेन्द्रस्य ज्योतिष्कराजस्य चन्द्रावतंसके विमाने चन्द्रायां राजधान्याम् सभायां सुधर्मायाम्, माणवके चैत्यस्तम्भे वन्नमयेषु गोलवृत्तसमुद्केषु बहूनि जिनसक्थीनि सनिक्षिप्तानि तिष्ठन्ति, तानिच खलु चन्द्रस्यान्येषां च बहूनां देवानां देवीनां चार्चनीयानि यावत् पर्युपासनीयानि तत्तेनार्थेन गौतम ! नो प्रभुरिति । प्रभुः खलु चन्द्रः सभायां सुधर्मायां चतुर्भिः सामानिकसा रेवं यावत् दिव्यान् भोगभोगान् भुञ्जानो विहत्तु केवलं परिवारऋद्धया नैव खलु मैथुनप्रत्ययम् । विजयावैजयंती जयंती अपराजिता सर्वेषां ग्रहादीनामेता अग्रमहिष्यः षट्सप्तत्यधिकस्यापि ग्रहशतस्य एता अग्रमहिष्यो वक्तव्याः, आभिर्गाथाभिः रङ्गारको विकालको लोहिताङ्कः शनैश्चरश्चैव । आधुनिकः प्राधुनिकः कन सामाननामानश्च पञ्चैत्र ॥१॥ सोमः सहित आश्वासनः कार्योपगतः कर्बुरकाः अजकरको दुन्दुभकः शङ्खसमान नामानस्त्रय एव । एवं भणितव्यं यावद् भावतोरग्राहिष्य इति । चन्द्रविमाने खलु भदन्त !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562