________________
प्रकाशिका टीका-सप्तमयक्षस्कारः स. ३१ चन्द्रस्याप्रमहिष्याः नामादिनिरूपणम् ५०३ त्ता ? गोयमा ! जहन्नेणं चउभागलिओक्मे उक्कोसेणं पलिओवम उकोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं । सूरविमाणे देवाणं चउभागपलिओवमं उक्कोसेणं पलिओनमं वाससहस्स मन्भहियं सूरविमाणे देवीणं जहरणेणं च उन्भागपलिओवम उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं । गहविमाणे देवाणं जहण्णेणं चउब्मागपलिओवमं उक्कोसेणं अद्धपलिओवमं । णक्खत्तविमाणे देवाणं जहपणेणं चउब्भागपलिओवमं उक्कोसेणे अद्धपलि.
ओवमं, णक्खत्तविमाणे देवीगं जहाणेणं च उभागपलियोवमं उक्कोसेणं साहियं चउभागलिओम, ताराविमाणे देवाणं जहाणेणं अट्ठभागपलिओवमं उक्कोसेणं चउभागपलिओवम, ताराविमाणे देवीणं जहणणेof अट्ठभागपलिओवमं उक्कोसेणे साइरेगं अट्ठभागपलिओवमं ॥सू. ३१॥ __छाया-चन्द्रस्य खलु भदन्त ! ज्योतिष्केन्द्रस्य ज्योतिष्कराजस्य कति अग्रमाहिष्यः प्रज्ञप्ताः ? गौतम ! चतस्रोऽग्रमहिष्यः प्रज्ञप्ताः तद्यथा-चन्द्रप्रभा ज्योत्स्नाभा अचिमाली प्रभंकरा, ततः खलु एकैकस्याः देयाः चत्शरि देवीसहस्राणि परिवारः प्रज्ञप्तः । प्रभुः खलु सा एकैकादेवी अन्यं देवीसहस्रं विकुवितुम्, एवमेव सपूर्वाप रेण षोडश देवीसहस्राणि तदेतत् तुटिकम् । प्रभुः खलु भदन्त ! चन्द्रो ज्योति केन्द्रो ज्योतिष्कराजः चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सभायां सुधर्मायां तुटिकेन सार्द्ध महताहतनृत्यगीतवादित यावत् दिव्यान् भोगभोगान् भुञ्जानो विहर्तुम्, गौतम ! नायमर्थः समर्थः, तत्केनार्थेन यावत् विहर्तुम्, गौतम ! चन्द्रस्य ज्योतिषकेन्द्रस्य ज्योतिष्कराजस्य चन्द्रावतंसके विमाने चन्द्रायां राजधान्याम् सभायां सुधर्मायाम्, माणवके चैत्यस्तम्भे वन्नमयेषु गोलवृत्तसमुद्केषु बहूनि जिनसक्थीनि सनिक्षिप्तानि तिष्ठन्ति, तानिच खलु चन्द्रस्यान्येषां च बहूनां देवानां देवीनां चार्चनीयानि यावत् पर्युपासनीयानि तत्तेनार्थेन गौतम ! नो प्रभुरिति । प्रभुः खलु चन्द्रः सभायां सुधर्मायां चतुर्भिः सामानिकसा रेवं यावत् दिव्यान् भोगभोगान् भुञ्जानो विहत्तु केवलं परिवारऋद्धया नैव खलु मैथुनप्रत्ययम् । विजयावैजयंती जयंती अपराजिता सर्वेषां ग्रहादीनामेता अग्रमहिष्यः षट्सप्तत्यधिकस्यापि ग्रहशतस्य एता अग्रमहिष्यो वक्तव्याः, आभिर्गाथाभिः रङ्गारको विकालको लोहिताङ्कः शनैश्चरश्चैव । आधुनिकः प्राधुनिकः कन सामाननामानश्च पञ्चैत्र ॥१॥ सोमः सहित आश्वासनः कार्योपगतः कर्बुरकाः अजकरको दुन्दुभकः शङ्खसमान नामानस्त्रय एव । एवं भणितव्यं यावद् भावतोरग्राहिष्य इति । चन्द्रविमाने खलु भदन्त !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org