Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४५०
जम्बूद्वीपप्रज्ञप्तिस्ये विकलं प्रश्नवाक्यमेव उत्तरवाक्यरूपेणोच्चारणीयमिति । कथं ते तारारूपा देवाः चन्द्रसूर्यापेक्षया हीना अपि तुल्या अपि भवन्ति, अत्रार्थे कारणं ज्ञातुं प्रश्नय नाह-'से केणटेणं' इत्यादि, 'से केणढे णं भंते ! एवं वुच्चइ अस्थिणं.' तत्केनार्थेन भदन्त ! एव मुच्यतेअस्ति खलु तारारूपाणां देवानां चन्द्राधपेक्षया हीनखमपि तुल्यत्वमपि, अर्थादत्र को हेतु रस्ति येन सर्वज्ञेनापि भवता एवं कथ्यते इति गौतमस्यावान्तरः प्रश्नः, भगवानाह-हे गौतम ! 'जहा जहाणं तेसिं देवाणं' यथा यथा खलु तेषां देवानाम् तत्र यथा यथा-येन येन प्रकारेण तेषां ताराविमानाधिष्ठातृणां देवानां पूर्वस्मिन् भवे 'तवनियम भचेराणि उसियाई भवंति' तपोनियमब्रह्मचर्याणि उच्छ्रितानि उत्कृष्टानि अधिकानीत्यर्थों भवति तत्र तपोऽनशनादिद्वादशप्रकरणम्, नियम:-शौचादिः, ब्रह्मचर्य-मैथुनविरतिः, अत्र शेषव्रतानामनुपदर्शनम् उत्कटव्रतधारिणां ज्योतिष्कदेवेषूत्पादासंभवाद् उछ्तानीत्युपलक्षणम् तेन यथा यथा अनुछ्तिानीत्यपि ज्ञातव्यमिति । यत् शब्दघटितवाक्यस्य तच्छब्दघटितवाक्यसापेक्षत्वा दुत्तरवाक्यमाह-'तहा तहा णं' इत्यादि, 'तहा तहा णं तेसिं देवाण एवं पण्णायए तं जहा हीन एवं समान धुति आदिवाला होना यह सय पूर्वभव में उपार्जित कर्मों के उदयानुसार ही होता है ! इस तरह हे गौतम ! जिस प्रकार से तुमने प्रश्न पूछा है उसका उत्तर वैसा ही हैं, 'से केगटेणं भंते ! एवं वुच्चइ अस्थिणं.' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि चन्द्रादिक देवों के विभवादिक की अपेक्षा तारारूप देवों के विभवादिक में हीनता एवं समानता है ? इस के उत्तर में प्रभु कहते हैं-'गोयमा! जहा २ णं तेसिं देवाणं' हे गौतम ! जैसा २ उन देवों के पूर्वभव में 'तवनियमवंभचेराणि उसियाई भवति' तप, नियम, ब्रह्मचर्य अधिकरूप से सेवित होता है-अर्थातू अनशन आदि १२ प्रकार के तपों का, शौचादिरूप नियमों का और मैथुन विरतिरूप ब्रह्मचर्य का अधिकरूप में या हीन रूप में सेवन होता है 'तहा तहा णं तेसिं देवाणं एवं पण्णायए तं जहा अणुत्तं वा तुल्लत्तं वा' वैसा २ उन देवों को ऐसा कहा जाता है कि ये चन्द्रादिक देवों के હોવું આ બધું પૂર્વભવમાં સંચય કરેલાં કર્મોના ઉદયાનુસાર જ થાય છે આ રીતે હે. गौतम ! २ शते तमे प्रश्न पूछये। छे. तेन वाम ५५ ते ४ छ, ‘से केणटेणं भंते ! एवं वुच्चइ अत्थि णं' महन्त ! भायु मा५ ४या ४२ ४डी श। छ, यन्द्र દેવેની વિભાવાદિકની અપેક્ષા તારારૂપ દેવેના વિભવાદિકમાં હીનતા અને સમાનતા છે? मान उत्तरमा प्रभु ४ -'गोयमा ! जहा २ णं तेसिं देवाणं' गौतम ! २२ ते हवाना पूर्वसभा 'तवनियमबंभचेराणि उसियाई भवंति' त५ नियम, प्रायः मधि રૂપથી સેવાય છે–અર્થાત્ અનશન વગેરે ૧૨ પ્રકારના તપનું શૌચાદિરૂપ નિયમોનું અને भैथुन विति३५ ब्रह्मययनु मयि ३५मां 40 लीन३५मा सेनन थाय छे. 'तहा २ णं सिं देवाणं एवं पण्णायए तं जहा अणुत्तं वा तल्लत्तं वा' वा तेवते हेवाने मे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org