Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
એક
जम्बूद्वीपप्रज्ञप्तिसूत्रे
रसहिं इक्कीसेहिं जोयणसएहिं' एकादशभिरेव त्रिंशत्यधिके यजनशतैः 'अबाहाए जोइस चारं चरइ' अबाधया ज्योतिषं च ज्योतिश्चक्रं चारं चरतीति, अयं भावः - मन्दरपर्वतात् चक्रवालेनैकविंशत्यधिकानि एकादश योजनशतानि परित्यज्य चलं ज्योतिश्रक्रं तारारूपं चरति अत्र प्रकरणात् जम्बूद्वीपगतमेव ज्योतिश्चक्रं ज्ञातव्यम्, अन्यथा - लवणसमुद्रादि गतज्योतिश्चक्रस्य मन्दरपर्वतादति दूरतरवर्त्तित्वेनोपर्युक्त प्रमाणस्यासंभवप्रसङ्गात् इति तृतीयमबाधाद्वारम् ॥
अथस्थिरं ज्योतिश्चक्रमलोकतः कियत्याऽबाधया अर्वागवतिष्ठते इति प्रष्टुं चतुर्थद्वारमाह- 'लोगंताओ गं' इत्यादि, 'लोगंताओं णं भंते' लोकान्ततः अलोकादितोऽर्वा खल भदन्त ! ' केवइयाए अबाहाए' कियत्या-कियत्प्रमाणकया अबाधया 'जो इसे पत्ते' ज्योतिषं स्थिरं ज्योतिश्चक्रं प्रज्ञप्तं कथितमिति प्रश्नः भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! ' एकारस एकारसेहिं जोयणसए हिं' एकादशभिरेकादशभि र्योजनशतैः, जगत्स्वाइसके उत्तर में प्रभु कहते हैं- 'गोयमा ! इक्कारसहिं इक्कवीसेहिं जोघणसएहिं अबाहाए जोइस चारं चरह' हे गौतम! ज्योतिषी देव सुमेरु पर्वतको ११२१ योजन दूर छोड कर गति करते हैं ! यहां जो ११२१ योजन सुमेरु पर्वत को छोड कर जोतिश्चक्र के चलने की बात कही गई है वह जम्बूद्वीपगत ज्योतिश्चक्र को लेकर कही गई है लवण समुद्रादिगत ज्योतिश्चक्र को लेकर नहीं कही गई क्यों कि लवण समुद्रगत ज्योतिश्चक्र सुमेरु पर्वत से बहुत ही अधिक दूरतरवर्ती है इस कारण ११२१ योजन का प्रमाण नहीं बन सकता है ।
अबाधा तृतीय द्वार समाप्त । चतुर्थद्वार वक्तव्यता
इस वक्तव्यता में गौतमस्वामी ने प्रभु से ऐसा पूछा है- 'लोगंताओ णं भंते! केवइयाए अबहाए जोइसे पन्नत्ते' हे भदन्त ! लोक के अन्त से- अलोक के पहिले कितनी अबाधा से ज्योतिश्चक्र स्थिर कहा गया है ? इसके उत्तर में प्रभुश्री कहते
छे- 'गोयमा ! इक्कारसहिं इकोसेहिं जोयणसएहिं अबहाए जोइस चारं चरइ' डे गौतम ! ચેતિષી દેવ સુમેરૂ પર્વતને ૧૧૨૧ ચાજન દૂર છેાડીને ગતિ કરે છે. અહી જે ૧૧૨૧ ચેાજન સુમેરૂ પર્વતને છેડીને જ્યેાતિશ્ર્ચક્રના ચાલવાની વાત કહેવામાં આવી છે તે જમ્મૂદ્વીપગત જ્યેાતિધ્ધકને લઇને કહેવામાં આવી છે. લવણુસમુદ્રાઢિગત ાતિશ્ચકને લઇને કહેવામાં આવી નથી કારણ કે લવણુસમુદ્રગત જાતિચ્ચક્ર સુમેરૂ પર્વતથી ઘણા જ વધારે દૂરતરવી છે. આ કારણે ૧૧૨૧ ચેાજનનુ' પ્રમાણુ ખની શકતુ નથી,
અબાધા તૃતીયદ્વાર સમાપ્ત ॥ ચતુર્થાંદ્વાર વક્તવ્યતા–
प्रस्तुत वक्तव्यताभां श्रीगौतमस्वाभीमे प्रभुने या प्रमाणे पूछयु है- 'लोगताओ णं णं भंते! केवइयाए अबोहाए जोइसे पन्नत्ते' हे हन्त ! सोना यान्तथी - असोनी पडेसा પહેલા કેટલી અખ:ધાથી જ્યેાતિશ્ર્વક સ્થિર કહેવામાં આવ્યું છે ? આના ઉત્તરમાં પ્રભુ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org