Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २९ चन्द्रसूर्याणां विमानवाहकदेवसंख्यानि० ४६७ त्वात्तस्याई क्र शैकं भवतीत्यर्थः 'तस्सद्धं ताराणं तस्सद्धं चेत्र बाहल्लं' तस्याद्धं क्रोशार्दम् ताराविमानानां विस्तारः तदई ताराविमानस्य बाहल्यम् ग्रहादि विमानानां मध्ये यस्य विमानस्य यो व्यासः तस्य विमानस्य तदर्द व्यासाद्धं बाहल्यं भवति यथा क्रोशद्वयस्याद क्रोशमात्र परिमितं ग्रह विमानबाहल्यम् क्रोशार्द्ध नक्षत्रविमानं बाहल्यम्, क्रोशतुर्या श स्तारा विमानबाहल्यम् इति अष्टम द्वारम् ॥ सू० २८॥
सम्प्रति नवमद्वारं वर्णयितु मेकोनविंशत्सूत्रमाह-'चंदविमाणे णं भंते' इत्यादि,
मूलम् -चंदविमाणे णं भंते ! कइ देवसाहस्सीओ परिवहति ? गोयमा! सोलस देवसाहस्सीओ परिवहंतीति चंदविमाणस्स णं पुरस्थिमेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिधणगों. खीरफेणरययणिगरप्पगासाणं थिरलट्ठपउटुगवटुपीवरसुसिलिट्ट विसिटू तिक्खदाढाविडंबियमुहाणं रत्तुप्पलपत्तमउय सुकुमालतालुजीहाण महुगुलियपिंगलक्खाणं पीवरवरोरुपडिपुषणविउलखंधाणं मिउविसय सुहमलक्षण पसत्थवरवण्णकेसरसडोवसोहियाणं उसिय सुनमिय सुजाय अप्फोडियलंगूलाणं वइरामय णखाणं वइरामयदाढाणं वाईरामयदंताणं तवणिज जीहाणं तवणिज तालुयाणं तवणिज जोत्तगहुँ जोइयाणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमिय गईणं अमियबलबीरियपुरिसकारपरकमाणं महया अप्फोडिय सीहणाय बोलकलकलरवेणं महुरेणं मणहरेणं पुरेता अंबरं दिसाओ य विमानों का बाहल्य एक कोश का है 'तस्सद्धं ताराणं' ताराओं के विमानों का विस्तार आधे कोश का है, इस विस्तार से आधा उनका बाहल्य है। ग्रहादि विमानों में जिस विमान का जो व्यास है उस व्यास से आधा उस विमान का बाहल्य होता है। जैसे-ग्रहविमान का बाहल्य एक कोश का है, नक्षत्रविमानों का बाहल्य आधे कोश का है और कोश के चौथे भाग प्रमाण बाहल्य तारा विमान हैका ॥२८॥ विमानानी या उनी तस्सद्धं ताराणं' ताराना विमानाना विस्तार मया ગાઉને છે, આ વિસ્તારથી અડધી તેમની ઊંચાઈ છે. હાદિ વિમાનોમાં જે વિમાનને જે વ્યાસ છે તે પાસથી અડધી ને વિમાનની ઊંચાઈ હોય છે જેમકે-હું વિમાનની ઊંચાઈ એક ગાઉની છે, નક્ષત્ર વિમાનની ઊંચાઈ અડધા ગાઉની છે અને ગ્રાઉના રાજા ભાગ પ્રમાણુ ચઈ તારા વિમાનની છે. ૨૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org