Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २७ चन्द्रसूर्यादीनां ताराविमानोच्चत्वादिनि० ४४९ देवानां धुत विभवादिकमपेक्ष्य केचिदणवो हीना अपि भवन्ति के चित् तुल्याः सदृशा घुति विभवादिकमपेक्ष्य भवन्ति किम्, तथा - ' उपिपि तारारूवा अणुं पितुल्ला वि' उपर्यपि तारारूपा अणवोsपि तुल्या अपि तथा चन्द्रादीनां विमानानां क्षेत्रापेक्षया उपरि- उपरितन भागे स्थिता स्तारारूपा स्राविमनापिष्ठारो देवाश्चन्द्रसूर्याणां देवानां द्युतिविभवादिक. मपेक्ष्य केचिदणवो हीनाः केचित् तुल्याः सदृशा अपि भवन्ति किमिति काक्वा प्रश्नो गौतमस्येति एवमुपर्युक्तप्रकारेण गौतमेन पृष्ठो भगवानाह - 'हंता' इत्यादि, 'हंता गोयमा ! तं चैव उच्चारयन्वं' हन्त गौतम ! तदेवोच्चारयितव्यम् हे गौतम ! हन्त यदेव खया पृष्ट तत्सर्वं तथैनास्ति, अर्थात् चन्द्रसूर्यादीनां देवानामधस्तनास्तारारूपा देवाः केचिद् द्युतिविभवादिकमपेक्ष्य तुल्या अपि भवन्ति तथा चन्द्रसूर्यापेक्षया उपरितनमागे विद्यमाना Fare विमाविष्ठातारो देवाः चन्द्रादीनां द्युति विभवादिकमपेक्ष्य केचिद् हीना अपि केचित तुल्या अपि भवन्ति, द्युतिविभवादीनं पूर्वभवोपार्जितकर्मनिबन्धनत्वादित्यत स्तदेवाआदि की अपेक्षा क्या हीन और समान भी होते हैं ? इस प्रकार यह काकु की अपेक्षा लेकर गौतमस्वामी का प्रश्न है । प्रश्न का निष्कर्षार्थ यही है की चन्द्र आदि देवों के विमानों के नीचे समश्रेणि में स्थित और ऊपर में स्थित तारा विमानों के अधिष्ठायक देव क्या बुति विभवादिक की अपेक्षा से हीन होते हैं या समान होते हैं ? इसके उत्तर में प्रभु कहते हैं- 'हंता, गोयमा ! तंचेव ऊच्चारेयव्वं' हां, गौतम ! ऐसे होते हैं अर्थात् चन्द्र सूर्यादिक विमानों के नीचे वर्तमान ताराविमानों के देव कितनेक ऐसे होते हैं जो उन कीति एवं विभव आदि की अपेक्षा हीन होते हैं और कितनेक ऐसे होते हैं जो उनकी द्युति एवं विभव आदि की आपेक्षा समान होते हैं, इसी प्रकार समश्रेणी में वर्तमान और ऊपर में वर्तमान तारा विमानों के देवों के सम्बन्ध में भी जानना चाहिये, क्यों कि
તથા ચન્દ્રાદિક વિમાનાના ક્ષેત્રની અપેક્ષા ઉપર-પરિતન ભાગમાં સ્થિત-તારાવિમાનાના અધિષ્ઠાપક દેવ ચન્દ્ર સૂર્યની વ્રુતિ અને વૈભવ અાદિની અપેક્ષા શુ' હીન તેમજ સમાન પણ હોય છે ? આ રીતે કાકુની અપેક્ષા લઇને ગૌતમસ્વામીના પ્રશ્ન છે. આ પ્રશ્નને નિચેાડ એજ છે કે ચન્દ્ર આદિ ધ્રુવેના વિમાનાની નીચે સમશ્રેણીમાં સ્થિત અને ઉપરમાં સ્થિત તારાવિમાનાના અધિષ્ઠાપક દેવ શુ' દ્યુતિ વિભવાર્દિકની અપેક્ષાથી હીન હૈાય છે? समान होय छे ? आप्रावासमा प्रभु हे छे- 'हंता, गोयमा ! तं चेव उच्चारेयव्वं' हा, गौतम ! मावा होय हे अर्थात् यन्द्र सूर्यादि विभानोनी नीचे વત માન તારાવિમાનાના દેવ કેટલાક એવા હાય છે જે તેમની ઘતિ અને વૈભવ આદિની અપેક્ષાહીન હોય છે અને કેટલાક એવા હાય જે તેમની ઘતિ અને વૈભવ આદિની અપેક્ષા સમ!ન હોય છે, એવી જ રીતે સમશ્રેણીમાં વર્તમાન અને ઉપરમાં વમાન તારાભિમાનૈના દેવેના સમન્યમાં પણ જાણ્યું, કારણુ કે હીન તથા સમાન ધુતિ વગેરેવાળા
અથવા
अ० ५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org