Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २६ मासपरिसमापकनक्षत्रनिरूपणम् मास प्रकाश्यवस्तुनो गोलाकारस्य वृत्तया समचरस संस्थितस्य प्रकाश्यवस्तुनः समचतुरस्त्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य प्रकाश्यवस्तुनो न्यग्रोधपरिमण्डलया उपलक्षणमेतत् शेषसंस्थानसंस्थितस्थ प्रकाश्यवस्तुनः शेषसंस्थानसंस्थितया छायया, आषाढमासे हि प्रायः सर्वस्यापि प्रकारश्यस्य वस्तुजातस्य, दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनराषाढमासस्य चरमदिवसे तत्रापि सर्वाभ्यन्तरे वर्तमाने सूर्ये ततो यत् प्रकाश्यं वास्तुजातं यादृश संस्थानकं भवति तस्य वस्तुनः छायाऽपि तादृश संस्थानयुतैव जायते अतएव कथितं सूत्रे वृत्तस्य वस्तुनो वृत्तया छायया इत्यादि, एतदेव दर्शयति स्वकायमनुरंगिन्या इत्यादि, स्वस्य-सकीयस्य छाया कारणस्य वस्तुजातस्य कायः शरीरं स्वकायः तमनुरज्यते इत्येवंशीला अनुरंगिनी तया स्वकायमनुरंगिन्या छायया सूर्योऽनुपर्यटते प्रतिदिवसं परावर्त अर्थात् आषाढमासस्य प्राथमिक दिवसादारभ्य प्रतिदिवस संस्थान से युक्त-गोलाकार थाली एवं न्यग्रोधपरिमंडलवाली जो प्रकाश्यवस्तु है अथवा और भी कोई संस्थानवाली जो प्रकाश्यवस्तु है उस वस्तु की अनुरूप छाया से युक्त, हुआ सूर्य परिभ्रमण करता हैं, इसका तात्पर्य ऐसा है कि आषाढमास में प्रायः समस्त प्रकाश्य वस्तुओं की छाया दिन के चतुर्थभाग में अथवा अतिक्रान्त हुए शेष भाग में अपने प्रमाणवाली होती है निश्चयनय की अपेक्षा आषाढमास के अन्तिम दिन में उसमें भी जब सूर्य सर्वाभ्यन्तर मंडल में वर्तमान रहता है तब जिस प्रकाश्य वस्तु का जैसा संस्थान होता है उस वस्तु की छाया भी उसी संस्थानवाली होती है इसीलिये सूत्र में ऐसा कहा गया है कि गोल वस्तु की छाया भी गोल ही होती है इत्यादि, यही बात सूत्रकार ने 'सकाय. मणुरंगियाए' पद द्वारा स्पष्ट की है स्वकाय शब्द से यहां प्रकाश्य वस्तु का शरीर-पिण्ड लिया गया है, उसे अनुरंजित करने वाली जो छाया है वह स्वकाय अनुरंगिनी छाया ऐसी छाया से सूर्य उस वस्तु को प्रकाशित करता है इस तरह સમચતુરસ સંસ્થાનથી યુક્ત–ળાકારવાળી–અને ન્યધ પરિમંડળવાળી જે પ્રકાશ્ય વસ્તુ છે અથવા બીજી પણ કોઈ સંસ્થાનવાળી જે પ્રકાશ્ય વસ્તુ છે તે વસ્તુની અનુરૂપ છાયાથી યુક્ત થયેલ સૂર્ય પરિભ્રમણ કરે છે, આનું તાત્પર્ય એ છે કે અષાઢમાસમાં પ્રાયઃ સમસ્ત પ્રકાશ્ય વસ્તુઓનો પડછાયો દિવસના ચોથા ભાગમાં અથવા અતિક્રાન્ત થયેલા બાકીના ભાગમાં, તેમાં પણ જ્યારે સૂર્ય સર્વાભ્યનરમંડળમાં વર્તમાન રહે છે ત્યારે જે પ્રકાશ્ય વસ્તુની જેવી આકૃતિ હોય છે (આકાર હોય છે, તે વસ્તુને પડછાયે પણ તેજ આકારવાળે હોય છે આથી જ સૂત્રમાં એવું કહેવામાં આવ્યું છે કે ગેળ વસ્તુને ५७.ये। ५गण हाय छ यहि, मास बात सूत्ररे-'सकायमणुरंगियाए' ५४ द्वारा સ્પષ્ટ કરી છે. સ્વાય શબ્દથી અહીં પ્રકાશ્ય વસ્તુનું શરીર-પિણ્ડ લેવામાં આવ્યું છે, તેને અનુરંજિત કરવાવાળો જે પડછાયે તે વકાય અનુરંગિની છાયા આવા પડછાયાથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org