Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४३२
अम्बूद्वीपप्रज्ञप्ति मिगसिरं एगंणेई तत्र कृत्तिका नक्षत्रं मार्गशीर्षमासस्य प्राथमिकान् चतुर्दशाहोरात्रान् नयति, रोहिणी नक्षत्रं मार्गशीर्षमासस्य माध्यमिकान् पश्चदशाहोरात्रान् नयति, मृगशिरा नक्षत्रंतु एकमेव अहोरात्रं परिसमापयति 'तसि च णं मामसि वीसंगुलपोरिसीए छायाए सुरिए अणुपरियट्टई तस्मिश्च खलु मार्गशीर्षमासे विंशत्यगुलपौरुष्या-विशत्यशुलाधिकपौरुष्या छायया सूर्योऽनुपर्यटते-अनुपरावर्तते एतदेव दर्शयति-तस्स णं मासस्स जे से चरिमे दिवसे' तस्य खलु मार्गशीर्षमासस्य योऽसौ चरमो दिवसः .पर्यन्त दिनम् 'तंसि च णं दिवसं सि तिणि पयाई अट्ठय अंगुलाई पोरिसी भवइ तस्मिश्च खलु मार्गशीर्षमासस्य चरम दिवसे त्रीणि पदानि अष्टौचाङ्गुलानि पौरुषी भवतीति ।।
अथ द्वितीयं मासं पृच्छति- हेमंताण' इत्यादि, 'हेमंताण भंते ! दोच्चं मासं' हेमन्तानां हेमन्तकालस्य भदन्त ! द्वितीयं मासं पौषनामकं मासम् 'कइ णक्खत्ता ऐति' कति-कियत्संख्यकानि नक्षत्राणि नयन्ति-परिसमापयन्ति कानि नक्षत्राणि स्वास्तं गमनेन पौषमासं समाहैं इनमें 'कत्तिया चउद्दस, रोहिणी पण्णरस, मिगसिरं एगं णेई' कृत्तिका नक्षत्र मार्गशीर्ष मास के १४ दिन रातों को, रोहिणी १५ दिनरातों को और मृग शिरा नक्षत्र एक दिनरात को परिसमाप्त करता है 'तंसि च णं मासंसि वीसंगुल पोरिसीए छायाए सूरिए अणुपरियहइ' इस अगहनमास में २० अंगुल अधिक पौरुषीरूप छाया से युक्त हुआ सूर्य परिभ्रमण करता है 'तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिणि पयाइं अट्ठ य अंगुलाई पोरिसी भवई' इस अगहनमास का जो अन्तिम दिन होता है उस दिन आठ अंगुल अधिक त्रिपदा पौरुषी होती है।
"हेमंताणं भंते ! दोच्चं मासं कई णक्खत्ता मेंति' हेमन्तकाल के द्वितीय मास रूप जो पौषमास है उसकी समाप्ति के सम्बन्ध में गौतमस्वामीने प्रभु से ऐसा पूछा है-हे भदन्त ! हेमन्तकाल के द्वितीय पौषमास के परिसमापक कितने भासन परिसमास ४३ छे भाभा 'कत्तिया चउद्दस, रोहिणी पन्नरस, मिग्गसिरं एगं णेइ' કૃત્તિકા નક્ષત્ર માગશર માસના ૧૪ દિવસ-રાતાને, રોહિણી ૧૫ દિવસ-રાતને અને भृगशिरा नक्षत्र १६५४-२iतन परिसमास ४२ छ. 'तंसि च णं मास सि वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टई' मा भागश२ मासमा २० मग मरि पौ३षा३५ छायाथी व्यास सूर्य परिश्रम ४२ छ. 'तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवस सि तिणि पयाई अटु य अंगुलाई पोरिसी भवई' २मा मनमा (भा॥२)नारे અંતિમ દિવસ હોય છે તે દિવસે આઠ આંગળ અધિક ત્રિપદા પૌરૂષી હોય છે.
'हेमंताणं भंते ! दोच्च मात कइ णक्खत्ता णेति' भन्तन द्वितीयभास ३५२ પિષમાસ છે તેની સમાપ્તિના સમ્બન્ધમાં ગૌતમસ્વામીએ પ્રભુને આ પ્રમાણે પૂછ્યું છે ભદન્ત ! હેમન્તકાલના દ્વિતીય પિષમાસના પરિસમાપક કેટલા નક્ષત્ર હોય છે? અર્થાત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org