Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २६ मासपरिसमापकनक्षत्रनिरूपणम् ४३१ तस्मिंश्च खलु कार्तिके मासे षोडशाङ्गुलाधिक पौरुष्या छायया सूर्योऽनुवर्यटते-अनुपरावर्तते, एतदेव दर्शयति-तस्स च णं' इत्यादि, 'तस्स च णं मासस्स चरमे दिवसे तिण्णि पयाई चत्तारि अंगुलाई पोरिसी भवइ' तस्य खलु कात्तिकमासस्य चरमदिवसे अन्तिमदिने त्रीणि पदानि चत्वारि चागुलानि पौरुषी भवतीति गता वर्षाकालिको विचारः ॥
सम्प्रति-हेमन्तकालं प्रष्टुमाह-'हेमंताणं' इत्यादि, 'हेमंताणं भंते ! पढमं मासं कति णक्खत्ता ऐति' हे भदन्त ! हेमन्तानां हेमन्तकालस्य प्रथमं मासं मार्गशीर्ष लक्षणं मासं कतिकियत्संख्यकानि नक्षत्राणि नयन्ति-परिसमापयन्ति कानि नक्षत्राणि स्वास्तंगमनेन मार्गशीर्षमासं क्षपयन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तिण्णि कत्तियारोहिणी मिगसिरं' त्रीणि नक्षत्राणि स्वास्तंगमनेन कार्तिकमासं परिसमापयन्ति, तानि कानि त्रीणि नक्षत्राणि तत्राह-तद्यथा कृत्तिकारोहिणी मृगशिरश्च, तदेतानि त्रीणि नक्षत्राणि संकलनया मार्गशीर्षमासं परिसमापयन्तीति । 'कत्तिया चउद्दस रोहिणी पण्णरस सोलह अंगुल अधिक पौरुषीरूप से युक्त सूर्य परिभ्रमण करता है । 'तस्स च णं मासस्स चरमे दिवसे तिणि पयाई चत्तारि अंगुलाई पोरिसी भवई' इस कातिकमास के अन्तिमदिन में चार अंगुल अधिक त्रिपदा पौरुषी होती है।
॥ वर्षाकालिक विचार समाप्त ॥
हेमन्तकाल विचार 'हेमंताणं भंते ! पढमं मासं कह णक्खत्ता गैति' हे भदन्त ! हेमन्तकाल के प्रथम मास को कितने नक्षत्र परिसमाप्त करते हैं ? अर्थात् हेमन्त काल का प्रथम मास मार्गशीर्ष मास है इस मास को कितने नक्षत्र अपने अस्तगमनद्वारा परिक्षपित करते हैं ? ऐसा यह प्रश्न है। इसके उत्तर में प्रभु कहते हैं-'गोयमा ! तिण्णि कत्तिया, रोहिणी, मिग्गसिरं' हे गौतम ! कृत्तिका, रोहिणी और मृगशिरा ये तीन नक्षत्र अपने अस्तगमनद्वारा मार्गशीर्षमास को परिसमाप्त-क्षपित करते At Hinm मधि४ पौषी ३५ छायावा। सूर्य पश्चिम ४२ छ. 'तस्स च ण मासस्स घरमे दिवसे तिण्णि पयाई चत्तारि अंगुल.ई पोरिसी भवइ' मा तिमासना छेसा દિવસે ચાર આંગળ અધિક ત્રિપદા પૌરૂષી હેય છે.
વર્ષાકાલિક વિચાર સમાપ્ત
उभन्तास पियार'हेमंताणं भंते ! पढमं मास कइ णक्खत्ता णेति' 3 महन्त ! भन्तन प्रथम માસને કેટલાં નક્ષત્ર પરિસમાપ્ત કરે છે? હેમન્તકાળને પ્રથમ માસ માગશરમાસ છે. આ માસને કેટલાં નક્ષત્ર પિતાના અસ્તગમન દ્વારા પરિસમાપ્ત કરે છે? એવો આ પ્રશ્ન છે. मान पाममा प्रभु ४३ छ-'गोयमा ! तिण्णि कत्तिया, रोहिणी, मिगसिर ३ गौतम ! કૃત્તિકા, રોહિણી અને મૃગશિરા એ ત્રણ નક્ષત્ર પિતાના અતગમન દ્વારા માર્ગશીર્ષ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org