Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कार-सू. २२ नक्षत्राणां गोत्रद्वारनिरूपणम्
टीका-'एएसि णं भंते !' एनेषा मुपर्युकानां खलु भदन्त ! 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंशत: अष्टाविंशति संख्यकानां नक्षत्राणां मध्ये अभिई णवत्ते' अभिजिनामकं नक्षत्रम् 'किंगोत्ते पन्नत्ते' किं गोत्रं प्रज्ञप्तं कथित मिति अभिजिदादि नक्षत्राणां गोत्रविषयकः प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा दे गौतम ! 'मोग्गलायणसगोत्ते पन्नत्ते' मौद्गल्यायनसगोत्रं प्रज्ञप्तम् तत्र मौद्गल्यापन मौद्गल्यगोत्रीयैः सह सगोत्रं समानगोत्रं मौद्गल्यायनसगोत्रमित्यर्थः तथा वा भिजिनक्षत्रं मोद्गल्यगोत्रं भवतीति भावः। एवमेवाग्रेऽपि सांख्यायनादि गोत्रं तत्तन्नक्षत्राणां गोमप्रदर्शनाय लाघवार्थं गाथामाह-'गाहा' इत्यादि, 'गाहा' गाथा-सर्वेषां गोत्र संग्राहकः श्लोकः तद्यथा-'मोग्गलाथणसंखायणेय तह कही है क्योंकि ये नक्षत्र औपपातिक जन्मवाले होते हैं फिर भी जिन नक्षत्र में शुभ अथवा अशुभ ग्रहों के द्वारा जिस गोत्र में समानता होती है अथवा शुभ अशुभता होती है उस नक्षत्र का वही गोत्र होता है ऐसे विचार से ही नक्षत्रों में भी गोत्र की संभवता होती है इसी का अब प्रतिपादन किया जा रहा है
'एएसिणं भंते ! अट्ठावीसाए णक्खत्ताणं'
टीकार्थ-'एएसि णं भंते ! अट्ठावीसाए णवत्ताणं' हे भदन्त इन २८ नक्षत्रों के बीच में 'अभिई णक्खत्त' जो अभिजित् नक्षत्र है 'किं गोत्ते' उसका गोत्र कौनसा कहा गया है ? अर्थात् अभिजित् नक्षत्र का कौनसा गोत्र पूर्वाचार्यों ने कहा हैं ? इस प्रश्न के उत्तर में प्रभुश्री कहते हैं 'गोयमा ! मोग्गलायणसगोत्ते पन्मत्ते' हे गौतम ! अभिजित् नक्षत्र का मौद्गल्य गोत्रवालों के साथ गोत्रमौद्गल्यायनसगोत्र-अर्थात् मौद्गल्यगोत्र कहा गया है मौद्गल्यगोत्रीय वालों के समान जिसका गोत्र होता है वह मौद्गल्यायनसगोत्र हैं इसी तरह आगे આ નક્ષત્રો પપાતિક જન્મવાળા હોય છે. તે પણ જે નક્ષત્રમાં શુભ અથવા અશુભ ગ્રહ દ્વારા જે ગોત્રમાં સમાનતા હોય છે, અથવા શુભ અશુભ હોય છે તે નક્ષત્રનું તેજ ગોત્ર હોય છે, આવા વિચારથી જ નક્ષત્રોમાં પણ ગેની સંભવતા હોય છે એ બાબત હવે પ્રતિપાદિત કરવામાં આવે છે.
'एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं'
A-3 महन्त ! ॥ १४यावीस नक्षत्री मध्ये 'अभिइणक्खत्ते' 2 मित् नक्षत्र छ 'किं गोते तेनु गोत्र युवामा व्यु छ १ अर्थात् ममिति नक्षत्रनु ४यु गोत्र छ ? माना सामु ४३ छ 'गोयमा! मोग्गलायणसगोत्त पण्णत्ते' ગૌતમ ! અભિજિત્ નક્ષત્રનું મૌગલ્ય ગોત્રવાળાઓની સાથેનું ગોત્ર-મૌદૂગલ્યાયનસગોત્રઅર્થાત્ મૌદૂગલ્ય ગાત્ર–કહેવામાં આવ્યું છે, નૌગલિય શેત્રીયવાળાઓની જેમ જેનું ગોત્ર હોય છે તે મૌદૂગલ્યાયનસગોત્ર છે એવી જ રીતે આગળ પણ સંખ્યાયનાદિ ગોત્રે વિશે પણું સમજવાનું છે, સૂવારે જે સંગ્રહ ગાથા કહી છે તેને નક્ષત્રના સંક્ષેપથી શેત્ર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org