Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञतिसूत्रे
$ee
छिन्नस्य षट् षष्टिभागेषु शेषेषु प्रथमाऽमावास्या सप्ततिमुपयातीति, एवं सर्वास्वपि अमावास्या करर्ण भावनीयम् । अत्र पूर्णिमा प्रकरणे यदमावास्याकरणं कथितं तत् करणगाथानुरोधेन तथा युगादौ अमावास्यायाः प्राथम्येन चेति ||
अथ प्रस्तुत पूर्णिमा प्रकरणं विचार्यते तथाहि
1
'इच्छा पुणिमतुनियो अवहारोऽत्य होइ काययो । तं चेत्र सोहनगं अभिईयाई तु atrai ||१|| सुद्धमिय सोहणगे जं सेवं तं हवेज्ज णक्वतं । तत्थय करे उडुप पडिपुर्ण पुण्णमं विमलं ||२|| इच्छापूर्णिमा गुणितोऽवधार्यः सोऽर्थी मवदि कर्तव्यः । तं चैव शोधनकमभिजितादितु कर्तव्यम् ॥ १ ॥ शुद्धे च शोधन के यत् शेषं तद्भन्नक्षत्रम् । तत्र च करोति उडुपतिः परिपूर्णा पूर्णिमां विमलाम् | २|| इतिच्छाया,
यथापूर्वममावास्या चन्द्रनक्षत्र परिज्ञानार्थमव वार्यराशिः कथितः स एवात्रापि - पौर्ण अश्लेषा नक्षत्र के एक मुहूर्त में ओर एक मुहूर्त के ४० द्वाषष्ठि भागों में और सप्तषष्टि से छिन एक द्वाषष्ठि भाग के शेष ६६ भागों में प्रथमा अमावास्या समाप्त होती है । इसी प्रकार समस्त अमावास्याओं के सम्बन्ध में भी करण का विचार कर लेना चाहिये, यहां पूर्णिमा के प्रकरण में जो अमावास्याकरण कहा गया है वह करण गाथा के अनुरोध को एवं युग की आदि में अमावास्या के प्राथम्य को लेकर कहा गया है । प्रस्तुत पूर्णिमा के प्रकरण का विचार इच्छा पुण्णिमगुणियो अवहारोऽत्थ होइ कायव्वो ।
तं चैव सोहणगं अभिईयाई तु कायव्वं ॥ १॥ सुद्धमि य सोहणगे जं सेमं तं हवेज्ज णक्खतं । तत्थ य करेइ उडुबइ पडिपुण्णं पुष्णिमं विमलं ॥२॥
जिस प्रकार पूर्व में अमावास्या और चन्द्र नक्षत्र के परिज्ञान के निमित्त अवघा राशि कही गई है वैसी ही वह अवधायें राशि यहां पर भी पौर्णमासी
ખાસઠ ભાગના શેષ ૬૬ ભાગેામાં પ્રથમા અમાવાસ્યા સમાપ્ત થાય છે. એવી જ રીતે સમસ્ત અમાવાસ્યાના સમ્બન્ધમાં પણ કરણવિચાર કરી લેવા ઘટે હી પૂર્ણિમાના પ્રકરણમાં જે અમાવસ્યાકરણ કહેવામાં આવ્યું છે તે કરણગાથાના અનુરાધને તથા યુગની આદિમાં અમાવાસ્યાના પ્રાધાન્યને લઈને કહેવામાં આવ્યું છે.
પ્રસ્તુત પૂર્ણિમાના પ્રકરણને વિચાર—
इच्छा पुण्णिमगुणियो अवहारोऽत्थ होइ काव्वो । तं चैव सोहणगं अभिईयाई तु कायध्वं ॥१॥ सुद्धमि य सोहणगे जं सेसं तं हवेज्ज खतं । तत्थ य करेs उडुवइ पडिपुण्णं पुष्णिमं विमलं ||२||
જેવી રીતે પૂર્વે અમાવસ્યા અને ચન્દ્રનક્ષત્રના પરિજ્ઞાનના નિમિત્ત અવધાર્ય રાશિ કહેવામાં આવી છે એવી જ અવધારાશિ અહી' પણ પૌ માસી અને ચન્દ્રનક્ષત્રની પરિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org