Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिडपणम् दृश सम्बन्ध विशेषरूपसन्निपातस्य प्रदर्शनाय सूत्रमाह-'जयाणं भंते' इत्यादि, 'जयाणं भंते ! साविट्ठी पुणिमा भवइ तयाणं माही अमावासा भवइ' यदा-यस्मिन्काले खलु भदन्त ! श्राविष्ठो धनिष्ठापरपर्याया श्रविष्ठा नक्षत्रयुक्ता पूर्णिमा भवति, तदा तस्याः पश्चाद् भाविनी अमावास्या माघी मघानक्षत्रयुक्ता भवति किम् 'जयाणं भंते ! माही पुषिणमा भवइ तयाणं साविट्ठी अमावासा भवइ' यदा खलु भदन्त ! माघी मघानक्षत्रयुक्ता पूर्णिमा भवति तदा खलु पाश्चात्या अमावास्या श्राविष्ठी श्रविष्ठानक्षत्रयुक्ता भवति किमितिकाक्वा प्रश्नः, भगवानाह-'हंत' इत्यादि, 'हंता गोयमा ! जयाणं साविट्ठी तंचेव वत्तब हन्न गौतम ! भवति यदा खलु श्राविष्ठी पूर्णिमा भवति तदा तस्या अक्तिनी अमावास्या माघी मधानक्षत्रयुक्ता
सनिपात द्वार कथन 'जया णं भंते ! साविट्ठी पुषिणमा भवइ तयाणं माही अमावासा भवई' पूर्ण मासी नक्षत्र से अमावास्या में और अमावास्यानक्षत्र से पूर्णिमा में नक्षत्र का जो नियम से सम्बन्ध होता है उसको नाम सन्निपात है इस सन्निपात द्वार का कथन सूत्रकार यहां पर कर रहे हैं इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! जय श्राविष्ठी पूर्णिमा होती है- अर्थात् श्रवण नक्षत्र से युक्त पूर्णिमा कि जिसका दूसरा नाम धनिष्ठा है होती है तो उस समय उसके पीछे होने वाली अमावास्या माघी-मघा नक्षत्र से युक्त होती है क्या? 'जयाण मंते। माही पूपिणमा भयह तयाणं साविट्ठी अमावासा भवई' हे भदन्त ! जिस समय मघानक्षत्र से युक्त पूर्णिमा होती है उस समय पश्चात्कालभाविनी अमावास्या श्रविष्ठा नक्षत्र से युक्त होती है क्या ? इसके उत्सर में प्रभु कहते हैं ता. गोयमा ! जयाणं साविट्ठो तं चेव वत्तव्वं' हां, गौतम ! जब श्राविष्ठी पूर्णिमाश्रवणनक्षत्र से युक्त होती है तो उससे पीछे की अमावास्या मघानक्षत्र से यह
સનિપાત દ્વારા કથન 'जयाणं भंते ! साविट्ठी पूण्णिमा भवइ तयाणं माही अमावासा भवई' मासा નક્ષત્રથી અમાવાસ્યામાં અને અમાવાસ્યા નક્ષત્રથી પૂર્ણિમામાં નક્ષત્રનો જે નિયમથી સમન્વય થાય છે તેનું નામ સનિપાત છે. આ સનિપાત દ્વારનું કથન સૂત્રકાર અહી: કરી રહ્યા છે. આમાં ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછ્યું છે–હે ભદન્ત! જ્યારે શ્રાવિષ્ઠી પૂર્ણિમા થાય છે–અર્થાત્ શ્રવણ નક્ષત્રથી યુક્ત પૂર્ણિમા કે જેનું બીજું નામ ધનિષ્ઠા છે- થાય છે તે તે સમયે એની પાછળ થનારી અમાવાસ્યા માઘી–મઘા નક્ષત્રથી યુક્ત डायले १ 'जयाणं भंते ! माही पूणिमा भवइ तयाणं साविट्ठी अमावासा भवइ' 3 ભદન્ત ! જે સમયે મઘા નક્ષત્રથી યુક્ત પૂર્ણિમા હોય છે ત્યારે પશ્ચાત્ કાલભાવિની અમાવાસ્યા શ્રાવિષ્ઠા નક્ષત્રથી યુક્ત હોય છે શું ? આના જવાબમાં પ્રભુશ્રી કહે છે'हंता, गोयमा! जयाणं साविट्ठी तं चेब वत्तव्य' ७, गौतम न्यारे श्रीविही लिमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org