Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४२०
जम्बूद्वीपप्रज्ञप्तिसूत्र तदा पौषी पुष्यनक्षत्रयुक्ता अमावास्या भवति, एतत्तु पौषमासाषाढमासावधिकृत्य कथितम् । उक्तानि मासार्द्धमास परिसमापकानि नक्षत्राणि । इति पश्चविंशतिसूत्रं समाप्तम् सू० २५॥
सम्प्रति-स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया मासपरिसमापनक्षत्रसमुदायमाहसत्रापि प्रथमतो वर्षा सामयिकाहोरात्रपरिसमापकनक्षत्रसूत्रम् ।
मूलम्-वासाणं पढमं मासं कति णक्खत्ता गति ? गोयमा! चत्तारि णक्खत्ता ऐति तं जहा-उत्तरासाढा अभिईसवणो धणिट्ठा उत्तरासादा चउद्दस अहोरत्ते णेइ, अभिई सत्त अहोरत्ते णेइ सवणो अट्ठ अहोरत्ते णेइ धणिट्टा एर्ग अहोरत्तं णेइ, तेसिं च णं मासंसि चउरंगुलपोरसीए छायाए सूरिए अणुपरियट्टइ, तस्त णं मासस्त चरिमदिवसे दो पदा चत्तारि अंगुला पोरसी भवइ । वासाणं भंते ! दोच्चं मासं कइ मक्खत्ता ऐति ? गोयमा ! चत्तारि धणिट्रा सयभिसया पुथ्वभदवया उत्तरभद्दवया धणिट्रा च णं चउद्दस अहोरत्ते णेइ, सभिसया सत्त अहोरत्तेणेइ, पुठवभदवया अट्ट अहोरत्ते णेइ, उत्तराभदवया एगं, तसि च णं मासंसि अटंगुलपोरसीए छायाए सुरिए अणुपरियदृइ, तस्स मासस्स चरिमे दिवसे दो पया अटु य अंगुला पोरसी भवइ । वासाणं भंते ! तइयं मासं कइ णक्खत्ता ऐति ? गोयमा ! तिणि णक्खत्ता णति तं जहाउत्तरभदवया रेवई अस्सिणी उत्तरभदवया चउद्दस राइंदियं णेइ रेवइ पण्णरस अस्सिणी एगं तंसि च णं मासंसि दुगलसंगुलपोरसीए छायाए सूरिए अणुपरियट्टइ तस्स णं मासस्स चरिमे दिवसे लेहट्टाई तिणि पयाई पोरसी भवइ । वासाणं भंते ! घउत्थं मासं कति णक्ख. नक्षत्र से युक्त अमावास्या होती है और जब पूर्वाषाढा नक्षत्र से युक्त पूर्णिमा होती है तब पुष्य नक्षत्र से युक्त अमावास्या होती है यह कथन पौषमास और आषाढमास को लेकर किया गया है इस प्रकार से मासार्द्धमास परिसमापक नक्षत्रों का कथन किया गया है ।सू० २५॥ યુક્ત અમાવાસ્યા હોય છે અને જ્યારે પૂર્વાષાઢા નક્ષવથી યુક્ત પૂર્ણિમા હોય છે ત્યારે પુષ્ય નક્ષત્રથી યુક્ત અમાવાસ્યા હોય છે. પ્રસ્તુત કથન પૌષમાસ તેમજ અષાઢ માસને લઈને કરવામાં આવ્યું છે. આવી રીતે માસાદ્ધમાસ પરિસમાપક નક્ષત્રનું કથન કરવામાં આવ્યું છે. ૨પ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org