Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारःसू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम्
४१७
फल्गुनी नक्षत्रस्य पञ्चदशत्वात् एतद् भाद्रपदमासमविकृत्य ज्ञातव्यम्, यदा खलु फाल्गुनी पूर्णिमा उत्तरफल्गुनी नक्षत्रयुक्ता पौर्णमासी भवति तदा श्रमावास्या प्रौपदी उत्तरभाद्रपदा नक्षत्र युक्ता भवतीति प्रश्नः, भगवानाह - 'हंता' इत्यादि, 'हंता गोयमा ! तं चेव' हन्त गौतम ! aa trian ! यथा तत्र प्रश्न उत्तरमपि तदेव अर्थात् यदा - उत्तरभाद्रपदा नक्षत्र युक्ता पूर्णिमा भवति तदा पाश्चात्या अमावास्या उत्तरफल्गुनी नक्षत्रयुक्ता भवति, यदा चोत्तरफल्गुनीक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या प्रोष्ठपदी - उत्तर भाद्रपदा युक्ता भवति, उत्तरफल्गुनी नक्षत्रादारभ्य पूर्वमुत्तरभाद्रपदानक्षत्रस्य चतुर्दशत्वादिति ॥ लाघवमभिप्रेत्याति देशमा - ' एवं ' इत्यादि, 'एवं एएणं अभिलावेणं इमाओ पुष्णिमाओ अमावासाओ जेयफाल्गुनी नक्षत्र से युक्त होती है क्या ? क्यों कि उत्तर भाद्रपदा नक्षत्र से लेकर उत्तर फाल्गुनी नक्षत्र १५ व नक्षत्र है यह भाद्रपदमास की अपेक्षा से जानना चाहिये, और जब फाल्गुनी पूर्णिमा- उत्तर फल्गुनी नक्षत्र से युक्त पौर्णमासी होती है तब अमावास्या प्रोष्ठपदी - उत्तर भाद्रपदा नक्षत्र से युक्त होती है क्या इसके उत्तर में प्रभु कहते हैं- हंता, गोयमा ! तं चेव' हां, गौतम ! ऐसा ही होता है अर्थात् तुम्हारा जैसा प्रश्न है उसका उत्तर भी वही है । इस तरह जिस काल में उत्तरभाद्रपद नक्षत्र से युक्त पूर्णिमा होती है उस समय पाश्चात्य अमावास्या उत्तरफल्गुनी नक्षत्र से युक्त होती है और जब उत्तर फल्गुनी नक्षत्र से युक्त पौर्णमासी होती है तब अमावास्या प्रोष्ठपदी - उत्तरभाद्रपदा नक्षत्र से युक्त होती है क्यों कि उत्तर फाल्गुनी नक्षत्र से लेकर उत्तर भाद्रपदा नक्षत्र १४ व नक्षत्र है अब लाघवार्थ अतिदेश का कथन करते हुए सूत्रकार कहते हैं 'एवं एएणं अभिलावेणं इमाओ पुण्णिमाओ अमावासाओ यव्वाओ' इसी નક્ષત્રથી યુક્ત પૌમાસી હાય છે તે સમયે પાશ્ચાત્યા અમાવાસ્યા ઉત્તરફાલ્ગુની નક્ષત્રથી યુક્ત હાય છે શું? કારણ કે ઉત્તરભાદ્રપદા નક્ષત્રથી લઇને ઉત્તરફાલ્ગુની નક્ષત્ર પંદરમુ નક્ષત્ર છે. આ ભાદ્રપદની અપેક્ષાએ જાણવું જાઇએ. અને જ્યારે ફાલ્ગુની પૂર્ણિમા ઉત્તરક઼લ્ગુની નક્ષત્રથી યુક્ત પૌમાસી હોય છે ત્યારે અમાવાસ્યા પ્રૌòપદી ઉત્તરભાદ્રપદા नक्षत्रथी युक्त होय छे शु १ आना श्वासभां प्रभु डे छे - 'हंता, गोयमा तं चेव', ગૌતમ ! આ પ્રમાણે જ થાય છે-અર્થાત્ તમારા જેવા પ્રશ્ન છે તેના જવાબ પણ તે જ છે. આ રીતે જે કાળમાં ઉત્તરભાદ્રપદ નક્ષત્રથી યુક્ત પૂર્ણિમા હૈાય છે તે સમયે પાશ્ચાત્ય અમાવાસ્યા ઉત્તરફાલ્ગુની નક્ષત્રથી યુક્ત ડાય છે અને જ્યારે ઉત્તરફાલ્ગુની નક્ષત્રથી યુક્ત પોણુ માસી હાય છે ત્યારે અમાવાસ્યા પ્રૌòપટ્ટી-ઉત્તરભાદ્રપદા નક્ષત્રથી યુક્ત હાય છે કારણ કે ઉત્તરફાલ્ગુની નક્ષત્રથી લઈને ઉત્તરભાદ્રપદા નક્ષત્ર ચૌદમુ નક્ષત્ર છે. હવે લાઘવા अतिदेशन उथन ४रता था सूत्रभर ४ छे- ' एवं एएणं अभिलावेणं इमाओ पुण्णिमाओ अमावासाओ यव्त्राओ' मा यूवेति धन पद्धति अनुसार या वक्ष्यमाणु पूर्थिभागोने
ज० ५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org