Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः स. २५ नक्षत्राणां कुलाविवारनिरूपणम् व, इहापि यद्यपि अश्विनीनक्षत्रं कांचित् कार्तिकी पूर्णिमा परिसमापयति तथापि अश्विनी नक्षत्रस्याश्वयुज्यां पौर्णमास्यां प्रतिप्राधान्यमिति न प्रकृते अश्विनीनक्षत्रं न विवक्षितमिति न कोऽपिदोषः । अतोऽपि द्वे परिमारत इति कथितम्, आसां बहीनां युगभाविनीनां कानिकी पूर्णिमानाम, भरणी कृत्तिरुयोर्मध्ये अन्यतरेणैव परिसमापनादिति ॥ 'मग्गसिरिणं दो रोहिणी मग्गसिरे च' मार्गशीर्षी खलु पूर्णिमां द्वे रोहिणी मृगशिरश्च समापयतः आसां पञ्चानामपि युगभाविनीनां मार्गशीर्षी पूर्णिमामा मनयो ईयोनक्षत्रयो मध्येऽन्यतरेण परिसमापनात् । 'पोसिं तिणि अदापुणब्ब पुरसो' पोपों खलु पूर्णिमा त्रीणि नक्षत्राणि परिसमापयन्ति तद्यथा-आर्द्रा पुनर्वसुः पुष्पश्च आतां युगमध्येऽधिकमासस्यावश्यंभावेन षष्णामपि युगभाविनीना मुक्त नक्षत्राणां मध्येऽन्यतमेन परिसमापनात् 'माघिणं दो अस्सेसा और कृतिका नक्षत्र, यद्यपि यहां पर भी अश्विनी नक्षत्र किसी कार्तिकी पूर्णिमा को समाप्त करता है फिर भी अश्विनी नक्षत्र की प्रधानता अश्वयुजी पूर्णिमा की प्रति ही है इसलिये प्रकृत में इस नक्षत्र को विवक्षा नहीं हुई है। अतः इन दो नक्षत्रों में से कोई एक नक्षत्र युगभाविनी कार्तिकी पूर्णिमाओं की परिसमाप्ति करता है ऐसा जानना चाहिये 'सरमसिरीणं दो रोहिणी मग्गसिरे च' मार्गशीर्षी पूर्णिमा को दो नक्षत्र समान करते हैं इनके नाम रोहिणी और मृगशिरा हैं इसका तात्पर्य केवल इतना ही है कि इन दो नक्षत्रों में से कोई एक नक्षत्र युगभाविनी मार्गशीर्षी पूर्णिमाओं को समाप्त करते हैं। 'पोसि तिणि अद्दा पुणवम् पुस्सो' पौषी पूर्णिमा को आा. पुनर्वसु और पुष्य ये तीन नक्षत्र समाप्त करते हैं इन छह पूभित्राओं को जिनके युगमध्य में अधिक मास अवश्यंभावी होता है उक्त नक्षत्रों में से कोई एक नक्षत्र परिसमाप्त करता है 'माघिण्णं दो अस्लेसा, मता' माथी पूणिमा को दो नक्षत्र परिसमाप्त પણ અશ્વિની નક્ષત્ર કે કાતિ કી પૂરિને સમાપ્ત કરે છે તેમ છતાં પણ અશ્વિની નક્ષત્રની પ્રધાનતા અશ્વયુઝ પૂર્ણિમા પ્રત્યે જ આ કારણે જ પ્રકૃતમાં આ નક્ષત્રની ચર્ચા કરવામાં આવી નથી આથી આ બે નક્ષત્રમાંથી કોઈ એક નક્ષત્ર યુગભાવિની
ति पूलिभासनी ५२मा ४३ छे से तसे . 'मग्गसिरिणं दो रोहिणी મણિરે માર્ગશીર્ષ પૂર્ણિમાને બે નક્ષત્ર સમાપ્ત કરે છે એમના નામ હિણી અને મૃગશિરા છે. આનું તાત્પર્ય માત્ર એટલું જ છે કે આ બે નક્ષત્રોમાંથી કોઈ એક નક્ષત્ર યુગભાવિની માશીષ પૂર્ણિમાઓને સમાપ્ત કરે છે. ___'पोसिं तिणि अद्दा पुगव्य पुस्सो' गोषी पूणिमामाने ना, पुनर्वसु भने ५०५ એ ત્રણ નક્ષત્ર સમાપ્ત કરે છે. આ છે પૂર્ણિમાઓ કે જેના યુગ મધ્યમાં અધિક માસ અવશ્ય ભાવી હોય છે, ઉપર કહેલા નક્ષત્રમાંથી કઈ એક નક્ષત્ર પરિસમાપ્ત કરે છે. 'माघिण्णं दो अस्सेसा, महा य' माघी पूमाने नक्षत्र परिसमस रे छे २६ मश्वेषा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org