Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् मपि ग्राह्यम्, तच्चानुराधानक्षत्रं विशाखातः परं ग्राह्यम्, वैशाखीपूर्णिमायां विशाखा नक्षत्रमेव प्रधानम्, ततः परस्यामेव पूर्णिमाया मनुराधायाः साक्षादुपादानं कृतं नात्र तस्याः चर्चा कृता किन्तु द्वे इत्येव कथितम्, आसामनेकानामपि युगमाविनीना मुक्तनक्षत्रयो मध्येऽन्यतरेण परिसमापनात् । 'जेवामूलिण्णं तिष्णि अणुराहा जेट्टामूले' ज्येष्ठामूलिं खलु पौर्णमासी त्रीणिनक्षत्राणि परिसमापयन्ति तद्यथा अनुराधाज्येष्ठ मूलश्च, आसां पञ्चानामपि युगभाविनीनां ज्येष्ठ मूलीपूर्णिमानामुक्तनक्षत्रेषु मध्येऽन्यतमेन परिसमापनात् । 'आसादिणं दो पुव्वासाझ उत्तरासाढा' आषाढी खलु पूर्णिमां द्वे नक्षत्रे परिसमापयतः तद्यथा-पूर्वाषाढा उत्तराषाढा, आसां पूर्णिमानां युगान्तेऽधिकमाससंभवेन पण्णामपि युगभाविना मुक्तनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनादिति ॥ यहां च शब्द से अनुराधा नक्षत्र भी गृहीत हुआ है यह अनुराधा नक्षत्र विशाखा नक्षत्र से आगे गृहीत हुआ है वैशाखी पूर्णिमा में विशाखा नक्षत्र ही प्रधान रहता है क्योंकि इससे आगे की पूर्णिमा में ही अनुराधा नक्षत्र का साक्षात् ग्रहण हुआ है इससे यहां उसकी चर्चा नहीं हुई है किन्तु दो ही नक्षत्र कहे गये हैं इस तरह इन युग भाविनी पांच वैशाखी पूर्णिमाओं को इन दो नक्षत्रों में से कोई एक नक्षत्र समाप्त करता है 'जेट्ठा मूलिण्णं तिणि अनुराहा जेहा मूलो' ज्येष्टामूली पूर्णिमाको युगभाविनी इन पांच पूर्णिमाओं को इन नक्षत्रों में से-अनुराधा ज्येष्ठा और मूल नक्षत्रों में से कोई एक नक्षत्र परिसमाप्त करता है 'आसाढिण्णं दो पुव्वासाढा, उत्तरासाढा' आसाढी पूर्णिमा को पूर्वाषाढा नक्षत्र और उत्तराषाढा नक्षत्रों में से कोई एक नक्षत्र परिसमाप्त करता है यहां पर भी युगान्त में अधिकमास होने के कारण युगभाविनी ६ पूर्णिमाएं होती है सो इन छहों आषाढी पूर्णिमाओं को पूर्वोक्त दो नक्षत्रों में से कोई एक नक्षत्र परिसमाप्त करता है। અહીં “' શબ્દથી અનુરાધા નક્ષત્ર પણ ગૃહીત થયેલ છે. આ અનુરાધા નક્ષત્ર વિશાખા નક્ષત્ર પછી ગૃહીત થયેલ છે. વૈશાખી પૂર્ણિમાનાં વિશાખા નક્ષત્ર જ પ્રધાન રહે છે. કારણ કે આની પછીની પૂર્ણિમામાં જ અનુરાધા નક્ષત્રનું સાક્ષાત્ ગ્રહણ થયેલ છે આથી અત્રે તેની ચર્ચા થયેલી નથી પણ એ જ નક્ષત્ર કહેવામાં આવ્યા છે. આવી રીતે આ યુગભાવિની પાંચ વૈશાખી પૂર્ણિમાઓને આ બે નક્ષત્રમાંથી કેઈ એક નક્ષત્ર સમાપ્ત ४२ छे. 'जेद्वा मूलिण्णं तिणि अनुराहा जेद्वा मूलो' न्ये शी पुलिभान-युगमाविना આ પાંચ પૂર્ણિમાએાને–આ નક્ષત્રોમાંથી–અનુરાધા ચેષ્ઠા અને મૂલ નક્ષત્રમાંથી–કોઈ
४ नक्षत्र परिसमास ४२ छ-'आसाढिण्णं दो पुव्वासाढा उत्तरासाढा भाषाढी ५ माने પૂર્વાષાઢા નક્ષત્ર અને ઉત્તરાષાઢા નક્ષત્રમાંથી કેઈ એક નક્ષત્ર પરિસમાપ્ત કરે છે. અહીં પણ યુગાન્ત અધિકમાસ હોવાથી યુગભાવની ૬ પૂર્ણિમાઓ હોય છે. આ છ એ આષાઢી પૂર્ણિમાઓને પૂર્વોક્ત બે નક્ષત્રમાંથી કઈ એક નક્ષત્ર પરિસમાપ્ત કરે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |