Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४०८
जम्मबीपप्रतिको उत्तरासाढा य' हे भदन्त ! पौषीममावास्यां कति नक्षत्राणि युञ्जन्ति ? भगवानाह-हे गौतम ! पौषीममावास्यां द्वे नक्षत्रे युक्तः तद्यथा-पूर्वाषाढा उत्तराषाढ़ा च, एतदपि व्यवहारतः कथितम, निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि परिसमापयन्ति मूलं पूर्वाषाढा उत्तराषाढा च, आशं युगमध्येऽधिकमा पसंभवेन पण्णामपि युगभाविनीनां कथितनक्षत्रयाणां मध्येऽन्यतमेन परिसमापनादिति । 'माहिणं तिणि अभिई सवणोधणिहा' माघीं खलु त्रीणि अभिजित् श्राणो धनिष्ठा च, माघी खलु भदन्त ! अमावास्यां कति नक्षत्राणि युञ्जन्ति ! भगवानाह-हे गौतम ! त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा अभिजित् श्रवणो धनिष्ठा, अन्यसर्व पूर्ववदेव ज्ञातव्यम् । 'फग्गुणिं तिणि सयभिप्तया पुव्वभद्दक्या उत्तरभद्दवया' फल्गुनी को हे भदन्त ! कितने नक्षत्र परिसमाप्त करते हैं ? तो इसके उत्तर में प्रभुने ऐसा कहा है-हे गौतम ! पौषी अमावास्या को पूर्वाषाढानक्षत्र और उत्तराषाढा नक्षत्र ये दो नक्षत्र परिसमाप्त करते हैं यह कथन भी व्यवहार के अनुसार किया गया जानना चाहिये क्यों कि निश्चय के अनुसार तो मूल नक्षत्र, पूर्वाषाढा नक्षत्र और उत्तराषाढा नक्षत्र इन तीन नक्षत्रों में से कोई एक नक्षत्र ही यथायोगरूप से इन युगभाविनी ६ अमावास्याओं को परिसमाप्त करने वाले माने गये हैं यहां ६ अमावास्या इसलिये माननी-चाहिये कि यहां एक अधिकमास होने की संभावना रहती है। 'माहिण्णं तिष्णि-अभिई, सवणो, धणिहा' हे भदन्त ! माघी अमावास्या को कितने नक्षत्र परिसमाप्त करते हैं ? तो इसके उत्तर में प्रभु ने ऐसा कहा है कि हे गौतम ! माघी अमावास्या को अभिजितू नक्षत्र श्रवण नक्षत्र और धनिष्ठा नक्षत्र ये तीन नक्षत्र परिसमाप्त करते हैं, बाकी का और सब कथन पूर्वके जैसा ही समझना चाहिये 'फग्गुणिं तिण्णिसयभिसयो, पुत्वभवया, उत्तरभद्दवया' फाल्गुनी अमावास्या को शतभिषक (पोलिण्णं दो पुत्र्यासाढा उतरासाढा य) पोषी अमावस्यान महन्त ! सा नक्षत्र परिसमाप्त કરે છે? આના જવાબમાં પ્રભુએ આ પ્રમાણે કહ્યું છે–હે ગૌતમ! પૌષી અમાવસ્યાને પૂર્વાવાઢા નક્ષત્ર અને ઉત્તરાષાઢા નક્ષત્ર એ બે નક્ષત્ર પરિસમાપ્ત કરે આ કથન પણ વ્યવહાર નય અનુસાર કહેલું જાણવું કારણ કે નિશ્ચયનય મુજબ તે મૂલ નક્ષત્ર પૂર્વાષાઢા નક્ષત્ર અને ઉત્તરાષાઢા નક્ષત્ર આ ત્રણ નક્ષત્રમાંથી કઈ એક નક્ષત્ર યથા એગ્ય રૂપથી આ યુગભાવિની ૬ અમાવાસ્યાઓને પરિસમાપ્ત કરનારા માનવામાં આવ્યા છે. અહીં અમાવાસ્યાઓ એ કારણે માનવાનું કહ્યું છે કે અહીં એક અધિકમાસ હોવાની શક્યતા રહે છે (माहिण्णं तिण्णि-अभिई सवणो धणिट्ठा) Daira! माथी अमावस्याने खi नक्षत्र પરિસમાપ્ત કરે છે? આના ઉત્તરમાં પ્રભુ એ એવું કહ્યું છે કે હે ગૌતમ માઘ અમાવસ્થાને અભિજિત્ નક્ષત્ર શ્રવણ નક્ષત્ર અને ધનિષ્ઠા નક્ષત્ર એ ત્રણ નક્ષત્ર પરિસમાપ્ત કરે छ माडीनु मान्नु मधु ४५न पूर्वी भा३ ५ सभा (फग्गुणी तिण्णि-सयभिसया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org