Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः रु. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् ४०७ अमावास्यां कतिनक्षत्राणि युञ्जन्ति ? भगवानाह-हे गौतम ! द्वे नक्षत्रे युक्तः तद्यथा स्वाती विशाखा च, एतच्च व्यवहारनयमतेन कथितम्, निश्चयतस्तु स्वाती विशाखाचित्रा च, बास पञ्चानामपि युगभाविनीनां यथोक्तनक्षत्रत्रयाणां मध्ये अन्यतमेन परिसमापनादिति । 'मग्गसिरिणं तिण्णि' मार्गशीर्षीममावास्यां त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-'अणुराहा जेट्ठा मूलोय' अनुराधा ज्येष्ठामूलश्च, एतच्च व्यवहारनयतः कथितम् निश्चयतः पुनरिमानि नक्षत्रणि परिसमापयन्ति, विशाखा अनुराधाज्येष्ठा च, आसां पञ्चानामपि युगभाविनीनाम मावास्यानां नक्षत्रत्रयाणां मध्येऽन्यतमेन परिसमापनात् इति । 'पोसिणं दो पुन्नासाढा कितने नक्षत्र समाप्त करते हैं ? तो इसके उत्तर में प्रभु ने ऐसा कहा है-हे गौतम ! कतिकी अमावास्या को स्वाति नक्षत्र और विशाखानक्षत्र ये दो नक्षत्र परिसमाप्त करते हैं यह कथन भी व्यवहारनय के अनुसार कहा गया जानना चाहिये वैसे तो निश्चयनय के अनुसारस्वाती नक्षत्र, विशास्वानक्षत्र और चित्रा नक्षत्र पंच युगभाविनी इन अमावास्याओं को परिसमाप्त करते हुए कहे गये हैं-अर्थात् इन तीन नक्षत्रों में से कोई एक नक्षत्र यथायोग्य रूप से इन पांचों अमावास्याओं को परिसमाप्त करने वाले होते हैं ऐसा कथन किया गया है 'मग्गसिरिणं तिष्णि' मार्गशीर्षी अमावास्या को तीन नक्षत्र परिसमाप्त करते हैं उनके नाम 'अणुराहा, जेट्टा, मलोय' अनुराधा नक्षत्र, ज्येष्ठानक्षत्र
और कुलनक्षत्र हैं। यह कथन भी व्यवहारनय की अपेक्षा से कहा गया हैवैसे तो निश्चयनय के मंतव्यानुसार इन पांच युगभाविनी अमावास्याओं विशाखा, अनुराधा और ज्येष्ठा इन तीन नक्षत्रों में कोई एक नक्षत्र ही परिसमाप्त करता है 'पोसिण्णं दो पुवासाढा, उत्तरासाढा य' पौषा अमावास्या हरे-तमना नाम उत्त२३गुनी नक्षत्र त नक्षत्र मन यत्रा नक्षत्र छे. (कत्तिइण्णं दो साई विसाहा य) 3 लन्त ! ति समास्याने खi नक्षत्र सभात ४२ १ माना જવાબમાં પ્રભુએ આ પ્રમાણે કહ્યું- હે ગૌતમ ! કાર્તિકી અમાવાસ્યાને સ્વાતિ નક્ષત્ર અને વિશાખા નક્ષત્ર પરિસમાપ્ત કરે છે. આ કથન પણ વ્યવહારનય અનુસાર કહેવુ માનવું જાઈએ આમ તે નિશ્ચયનય અનુસાર સ્વાતિ નક્ષત્ર, વિશાખા નક્ષત્ર અને ચિત્રા નક્ષત્ર પાંચ યુગભાવિની આ અમાવસ્યાઓને પરિસમાપ્ત કરનારા કહેવામાં આવ્યા છે–અર્થાત આ ત્રણ નક્ષત્રોમાંથી કેઈ એક નક્ષત્ર યથાગ રૂપથી આ પાંચે અમાવાસ્યાઓને પરિસમાપ્ત ४२ना। डाय छे ४थन ४२वामां माव्युले. (मग्गसिरिणं तिण्णि) मार्गशीषी समापास्यान त्र नक्षत्र समाप्त ४२ छ तमना नाम (अणुराहा जेट्ठा मूलो य) मनुराधा नक्षत्र, જયેષ્ઠા નક્ષત્ર અને મૂલનક્ષત્ર છે. આ કથન પણ વ્યવહાર નયની અપેક્ષાએ કહેવામાં આવ્યું છે–આમ તે નિશ્ચયનયના મન્તવ્યાનુસાર આ પાંચ યુગભાવિની અમાવાસ્યાઓ વિશાખા, અનુરાધા અને 6 આ ત્રણ નક્ષત્રોમાંથી કોઈ એક નક્ષત્ર દ્વારા જ રિસઃપ્ત થાય છે,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org