Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
३९६.
जम्बूद्वीपप्राप्तिसूत्र सम्प्रति-कुलद्वारप्रतिपादनार्थमाह-मालिट्ठीणं भंते' इत्यादि, 'साविट्ठीणं भंते ! पुण्णिमं' श्राविष्ठी श्रावणमासमाविनी खलु भवन्त ! पूर्णिमाम् 'किं कुलं जोएइ उवकुलं जोएइ कुलोवलं जोएइ' कि कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं युनक्ति ? इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, गायमा' हे गौतम ! दुलं वा जोएइ उक्कुलं वा जोएइ कुकोवकुलं वा जोएई' कुलं वा युनक्ति कुलमपि हुल संज्ञक नक्षरमपि युक्ति श्राविष्ठी पूर्णिमाम तथा उपकुलं वा युनक्ति उपकुलसंज्ञक क्षत्रमपि श्राषिष्ठी पूर्णिमा युनक्ति श्रावणी पूर्णिमाया सह उपकुलस्यापि योगो भवतीत्ययः, कुलोमकुलं वा, युनक्ति कुलोपकुलसंज्ञकनक्षत्रमपि युनक्ति, सबैः सहयोगो भवति श्रावणीपूर्णिमाया इत्यर्थः । तत्र 'कुलं जोएमाणे धणिट्ठाणक्खत्ते जोएइ' तत्र कुलं युञ्जद्धनिष्ठा नक्षत्रं युनक्ति, धनिष्ठानक्षत्रस्येव कुलतया
कुलबार प्रतिपादन इसमें गौतमस्वामीने प्रभु से ऐमा पूछा है-'साविट्ठी भंते ! पुणिमं कि कुलं जोएइ, उवकुलं जोएई, कुलोवलं जोएई' हे भदन्त ! श्रावणमास भाविनी पूर्णिमा को क्या कुलसंज्ञक नक्षत्र समाप्त करते हैं या उपकुलसंज्ञक नक्षत्र समाप्त करते हैं ? या कुलोपकुल संज्ञक नक्षत्र समाप्त करते हैं ? अर्थात श्रावणमासभाविनी पूर्णिमा के साथ किन नक्षत्रों का योग रहता है-क्या, कुलसंज्ञक नक्षत्रों का, या उपकुलसंज्ञक नक्षत्रों का या कुलोपकुल संज्ञक नक्षत्रों का ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! कुलं वा जोएइ, उवकुलं वा जोएइ, कुलोवकुलं वा जोएई' हे गौतम ! श्रावणमास भाविनी पूर्णिमा के साथ कुलसंज्ञक नक्षत्रों का भी योग रहता है, उपकुल संज्ञक नक्षत्रों का भी योग रहता है और कुलोपकुल संज्ञक नक्षत्रों का भी योग रहता है ! तात्पर्य यही है कि इन सब नक्षत्रों के साथ श्राविष्ठी पूर्णिमा का योग रहता है 'कुलं जोएमाणे धणिट्ठाणक्खत्ते जोएइ' जब श्राविष्ठी
सदार प्रतिपादन मामी गौतभस्वामी प्रभुने मे पूछ्युछे-'साविट्ठीण्णं भंते ! पुण्णिम किं कुलं जोएइ उवकुलं जाएइ, कुलोवकुलं जोएइ' 3 भगवन् ! श्रावणुमास भाविनी पूरा भान शु सस નક્ષત્ર સમાપ્ત કરે છે કે ઉપકુલસંજ્ઞક નક્ષત્ર સમાપ્ત કરે છે? અથવા તે શું કુલપકુલસંજ્ઞક નક્ષત્ર સમાપ્ત કરે છે? અર્થાત્ શ્રાવણમાસ ભાવિની પૂર્ણિમાની સાથે કયા નક્ષત્રને વેગ રહે છે–શું કુલસંજ્ઞક નક્ષત્રોને, અગર–ઉપકુલસંજ્ઞક નસત્રને કે કુલપકુલસંજ્ઞક નક્ષત્રોને? भाभा प्रभु छ-'गोयमा ! कुलं वा जोएइ उवकुलं वा जोएइ कुलोषकुलं वा जोएइ' હે ગૌતમ! શ્રાવણમાસ ભાવિની પૂર્ણિમાની સાથે કુલસંજ્ઞક નક્ષત્રોને પણ વેગ રહે છે, ઉપકુલસંજ્ઞક નક્ષત્રોનો પણ યોગ રહે છે અને કુલેકુલ સંજ્ઞક નક્ષત્રોને પણ ગ રહે છે. તાત્પર્ય એજ છે કે આ બધાં નક્ષત્રોની સાથે શ્રાવિષ્ઠી પૂર્ણિમાને વેગ રહે છે. 'कुलं जोएमाणे धनिट्ठा णक्खत्ते जोएइ' न्यारे श्राविडी पूणिमानी साथे उसस: नक्षत्रोन। યોગ રહે છે ત્યારે તેમાં ધનિષ્ઠા નક્ષત્રને વેગ રહે છે. ઘનિષ્ઠા નક્ષત્ર કુલસંજ્ઞક નક્ષત્ર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org