Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिवारनिरूपणम् ३७९ तद्यथा-'अभिई सवणो धणिट्ठा' अभिजित् श्रवणो धनिष्ठा च, यद्यपि प्रकृते श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठी पौर्णमासी परिसमापयतः, पञ्चस्वपि युगभाविनीषु पूर्णिमासु कुपि अभिजिनक्षत्रस्य परिसमापकत्वस्यादर्शनेन कथमत्र नक्षत्रत्रयस्य परिसमापकत्वमुक्तम्, तथापि अभिजिन्नक्षत्रस्य श्रवणनक्षत्रेण संबद्धत्वात् श्रवणस्य परिसमापकत्वे श्रवणसंबद्धमभिजिनक्षत्रमपि परिसमापयतीति कथितमिति । अपि च सामान्यत इदं श्राविष्ठी समापकनक्षत्रदर्शनं ज्ञातव्यम्, विशेषरूपेण पश्चस्वपि श्राविष्ठीषु पूर्णिमासु का पूर्णिमा किं नक्षत्रं कियत्सु मुहूर्तेषु भागेषु कियत्सु च प्रतिभागेषु गतेषु गम्येषु च परिसमापयतीत्येवं रूपेण यदि ज्ञातु मिच्छा भवेत् जिनप्रवचनप्रसिद्ध करणं भावनीयम् तथाहिसमाप्त करते हैं 'तं जहा' वे तीन नक्षत्र ये हैं-'अभिई, सवणो धणिट्ठा' अभिजित् श्रवण और धनिष्ठा, यद्यपि प्रकृत में श्रवण और धनिष्ठा ये दो नक्षत्र ही श्राविष्ठी पूर्णिमा को परिसमाप्त करते हैं परन्तु युगभाविनी पांचों भी पूर्णिमाओं में से किसी भी पूर्णिमा में अभिजित् नक्षत्र द्वारा परिसमाप्ति नहीं देखी जाती है-अतः यहां कैसे नक्षत्र त्रय में परिसमापकता का कथन किया गया है ? तो इस सम्बन्ध में ऐसा जानना चाहिये कि अभिजित् नक्षत्र श्रवण नक्षत्र के साथ संबद्ध होने से श्रवण में परिसमापकता होने के कारण श्रवण संबद्ध अभिजित् नक्षत्र में भी परिसमापकता मानली जाती है। अपिच-सामा. न्यतः श्राविष्ठी समापक नक्षत्र दर्शन जानना चाहिये यदि विशेषरूप से यह जानने की इच्छा हो कि पांचों हो श्राविष्ठी पूर्णिमाओं में किस पूर्णिमा को कौनसा नक्षत्र कितने मुहर्तों के, कितने भागों के कितने प्रतिभागों के व्यतीत होने पर और कितने मुहर्तो के कितने भागों के एवं कितने प्रतिभागों के गम्य होने पर परिसमाप्त करता है तो इसके लिये जिन प्रवचन प्रसिद्ध करण का सवणो, धनिट्ठा' भनिरत् श्रप भने पनि प्रतिभा श्रवण भने पनिष्ठा सामे નક્ષત્રે જ શ્રાવિડી પૂર્ણિમાને પરિસમાપ્ત કરે છે. પરંતુ યુગભાવિની પાંચે પૂર્ણિમાઓમાંથી કઈ પણ પૂર્ણિમાની અભિજિતુ નક્ષત્ર દ્વારા પરિસમાપ્તિ જોવામાં આવતી નથી આથી અહીં કઈ રીતે નક્ષત્રત્રપમાં પરિસમાપકતાનું કથન કરવામાં આવ્યું છે? આ સંબંધમાં એવું જાણવું જોઈએ કે અભિજિત્ નક્ષત્ર શ્રવણ નક્ષત્રની સાથે સંબદ્ધ હોવાથી શ્રવણમાં પરિસમાયતા હવાને કારણે શ્રવણ સંબદ્ધ અભિજિત નક્ષત્રમાં પણ પરિસમાપકતા मानी सेवामां आवे छे. अपिच-सामान्यत: श्रीविही समा५४ नक्षत्रशनपु . જે વિશેષ રૂપથી એવું જાણવાની ઈચ્છા થાય કે પાંચેય વિઠી પૂર્ણિમાએમાં કઈ પૂર્ણિમાને કર્યું નક્ષત્ર કેટલાં મુહૂર્તોના કેટલા ભાગના કેટલા પ્રતિભાગોના વ્યતીત થવાથી અને કેટલા મુહૂર્તોના કેટલા ભાગે અને પ્રતિભાગો ચાલ્યા ગયા બાદ પરિસમાપ્ત કરે છે તે આ માટે જિન પ્રવચન પ્રસિદ્ધ કરણને વિચાર કરવો જોઈએ તે આ પ્રકારે છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org