Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः रु. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् मिच्छामावास्या संगुणं कुर्यात् । नक्षत्राणामितः शोधनकविधि निशामयत इतिन्छाया ॥ ____ अस्यार्थः-एवमनन्तरपूर्वकथितस्वरूपमवधार्यराशिम् इच्छामावास्यसंगुणम्, याममावास्या ज्ञातुमिच्छति तत्संगुणितं कुर्यात्, इत ऊर्ध्व नक्षत्राणि शोधनीयानि तस्मात् कारणात् अत ऊर्ध्व नक्षत्राणामभिजिदादीनां शोधनकविधि शोधनप्रकारं वक्ष्यमाणं निशाम यत-श्रृणुत, तत्र प्रथमतः पुनर्वसुशोधनकमाह-'बावीसं च मुहुत्ता छायालीसं विसट्ठि भागाय । एयं पुणव्वसुस्स य सोहेयव्वं हवइ पुग्ण' द्वाविंशतिश्च मुहूर्ताः षट्चत्वारिंशद् द्वाषष्टिभागाश्च । एतत्पुनर्वसोश्व बोद्धव्यं भवति पूर्णमितिच्छाया। अस्यार्थ:द्वाविंशतिमुहूर्तस्य षट्चत्वारिंशद् द्वाषष्टिभागा एतत् एतावत् प्रमाणं पुनर्वसुनक्षत्रस्य परिपूर्ण शोधव्यं भवति । अथ कथमत्रैवं प्रमाणकस्य शोधनकस्योत्पत्तिरिति चेत्तत्रोच्यते यदि चतु. विंशत्यधिकेन पर्वशतेन १२४ पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एक पतिक्रम्य कतिपर्याया स्तेन एकेन पर्वणा लभ्यन्ते तत्र राशित्रयस्थाऽपना-१२४।५।१ अत्र खलु चरमेन वहाररासि इच्छं अमावास संगुणं कुज्जाणक्खत्ताणं इत्तो सोहणगविहिं निसा. मेह' इस प्रकार अनन्तर पूर्वकथित स्वरूपवाली अवधार्य राशि को इच्छित अमावास्या राशि से गुणा करे-इससे जिस इच्छित अमावास्या का आप जानना चाहते हो वह जानी जाती हैं। अब सूत्रकार अभिजित् आदि नक्षत्रों के शोधन प्रकार का कथन करते हैं-जो इस प्रकार से हैं-इसमें सब से पहिले पुनर्वस्तु नक्षत्र का शोधन प्रकार प्रकट किया जाता है-'बावीसं च मुहत्ता छायालीसं विसटिभागाय, एयं पुणव्वसुस्स य सोहेयव्वं हवइ पुगणं' २२ मुहर्त्त का ४३ द्विषष्टिभाग रूप यह पुनर्वसु नक्षत्र का इतना प्रमाण शोधन योग्य पूर्ण होता है यह किस प्रकार से निकल गया है-सो सुनो-यदि १२४ पर्व से पांच सूर्य नक्षत्र पर्याय लभ्य होते हैं तो एक पर्वसे कितने नक्षत्र पर्याय लभ्य होंगे? तो इसके लिये १२४-५-१ इस प्रकार से त्रैराशिक विधि के अनुसार राशित्रय की स्थापना करनी चाहिये इसमें अन्त की १ राशि से मध्य की राशि ५ को 'एवमवहाररासिं इच्छं अमावाससंगुणं कुज्जा णक्खत्ताणं इत्तो सोहणगविहिं निसामेह' આ રીતે અનન્તર પૂર્વ કથિત સ્વરૂપવાળી અવધાર્યરાશિને ઈચ્છીત અમાવસ્યા રાશિથી ગુણ્યા કરીએ તે જે ઈચ્છિત અમાવસ્યાને તમે જાણવા ઈચ્છતા હશો તે આવી મળશે હવે સૂત્રકાર અભિજિત્ આદિ નક્ષત્રના શેધન પ્રકારનું કથન કરે છે–જે આ પ્રમાણે છે–આમાં સૌથી પ્રથમ પુનર્વસુ નક્ષત્રને શેધન પ્રકાર પ્રકટ કરવામાં मा०यो छे–'बावीसं च मुहुत्ता छोयालीसं विसद्विभागा य एगं पुणव्वसुस्स य सोहेयव्वं हवइ પુ” ૨૨ મુહૂર્તના ૪૬ બાસઠ ભાગ રૂપે આ પુનર્વસુ નક્ષત્રનું આટલું પ્રમાણશોધન
ગ્ય પૂર્ણ થાય છે આ કઈ રીતે કાઢવામાં આવ્યું છે તે સાંભળે – ૧૨૪ પર્વથી પાંચ સૂર્યનક્ષત્ર પર્યાય લભ્ય થાય છે તે એક પર્વથી કેટલાં સૂર્યનક્ષત્ર પર્યાય લભ્ય થશે? આ માટે ૧૨૪-૫-૧ આ પ્રકારે ચિરાશિક વિધિ અનુસાર રાશિત્રયની સ્થાપના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org